Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२४
इतिहाससमुच्चय भाषा ।
बन्धु आदि के शोक को त्यागकर स्वस्थचित्त होता
भया ॥ ७५ । ७६ ॥
इति श्रीइतिहाससमुच्चयेभाषायांगौतमीलुब्धकपन्नगमृत्यु-
कालसंवादोनामद्वितीयोध्यायः ।। २ ।।
तीसरा अध्याय ।।
वैशंपायन बोले कि; इस प्रकार भीष्मजी और
यदुनन्दन श्रीकृष्णजीके कहनेसे राजाओंमें शार्दूलरूप
वह राजा युधिष्ठिर फिर यह वचन बोला १ हे भगवन् !
दान और तप में कौनसी बात दुष्कर है और मरने
के पीछे कैसा महत्फल मिलता है इन बातों को हे तपो-
धन ! मुझके समझाकर कहो २ व्यासजी बोले कि, पृथ्वी
पर दानके सिवाय दूसरा कुछभी दुष्कर नहीं है हे राजन् !
यह लोक का साक्षी दान प्रत्यक्ष दीखता है ३ धनकी
इच्छावाले पुरुष अपने प्रियप्राणों को भी त्याग के
धनके निमित्त समुद्र में तथा गह्वर वनमें भी प्रवेश कर
जातेहैं ४ और सेवाकरनेमें प्रवृत्त होकर अपनी कही
हुई वृत्तियों में अर्थात् कोई हिंसा कोई क्लेशकारी खेती
आदि में प्रवृत्त होजातेहैं ५ हे पुरुषव्याघ्र ! दुःख से
संचित कियेहुये प्राणोंसे भी प्रिय लगनेवाले द्रव्य का
त्याग अर्थात् दानकरना बड़ाही दुष्कर है ६ हे महा-
राज ! विशेष करके न्यायसे संचित कियेहुये धनको श्रद्धा
से विधिपूर्वक पात्र के अर्थ देना बड़े ही अनन्त फल

24
itihāsasamuccaya bhāṣā |
bandhu ādi ke śoka ko tyāgakara svasthacitta hotā
bhayā || 75 | 76 ||
iti śrīitihāsasamuccayebhāṣāyāṃgautamīlubdhakapannagamṛtyu-
kālasaṃvādonāmadvitīyodhyāyaḥ || 2 ||
tīsarā adhyāya ||
vaiśaṃpāyana bole ki; isa prakāra bhīṣmajī aura
yadunandana śrīkṛṣṇajīke kahanese rājāoṃmeṃ śārdūlarūpa
vaha rājā yudhiṣṭhira phira yaha vacana bolā 1 he bhagavan !
dāna aura tapa meṃ kaunasī bāta duṣkara hai aura marane
ke pīche kaisā mahatphala milatā hai ina bātoṃ ko he tapo-
dhana ! mujhake samajhākara kaho 2 vyāsajī bole ki, pṛthvī
para dānake sivāya dūsarā kuchabhī duṣkara nahīṃ hai he rājan !
yaha loka kā sākṣī dāna pratyakṣa dīkhatā hai 3 dhanakī
icchāvāle puruṣa apane priyaprāṇoṃ ko bhī tyāga ke
dhanake nimitta samudra meṃ tathā gahvara vanameṃ bhī praveśa kara
jātehaiṃ 4 aura sevākaranemeṃ pravṛtta hokara apanī kahī
huī vṛttiyoṃ meṃ arthāt koī hiṃsā koī kleśakārī khetī
ādi meṃ pravṛtta hojātehaiṃ 5 he puruṣavyāghra ! duḥkha se
saṃcita kiyehuye prāṇoṃse bhī priya laganevāle dravya kā
tyāga arthāt dānakaranā baड़āhī duṣkara hai 6 he mahā-
rāja ! viśeṣa karake nyāyase saṃcita kiyehuye dhanako śraddhā
se vidhipūrvaka pātra ke artha denā baड़e hī ananta phala
 
Annotationen