Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३०
इतिहाससमुच्चय भाषा ।
देवदूत को बिदाकर ध्यानयोग में तत्पर हुआ ५७
फिर सदैव एकान्तनिवासी स्वच्छतापूर्वक निरहंकारी
सब दुःख सुखोंका सहनेवाला धैर्यता से सब प्राणीमात्रों
में प्रीति करता इन्द्रियोंको रोक चित्तको आत्मामें तदा-
कार करता हुआ ईश्वररूप बनगया ५८ । ५९ यो-
गियों में श्रेष्ठ वह महर्षि देवताओं से भी बड़े दुष्कर
परमयोग में आरूढ़ होकर परम दुर्लभ परमपदको
प्राप्त होगया ६० सत्य है जो पुरुष जगत् की योनि
कूटस्थ अचलात्मक ऐसे नारायण को प्राप्त होते हैं वह
निस्सन्देह परमपद को जातेहैं ६१ हे राजेन्द्र ! इस हेतु
से तूभी अपने न्याय से संचित किये धन को दानकर
और दानसे ज्ञान को प्राप्त करताहुआ ज्ञानसिद्धि के
द्वारा अवश्य मोक्ष को प्राप्त होजायगा ६२ जो इस प-
वित्र आख्यान को नित्य सुने सुनावेगा वह सब पापों
से छूटकर विष्णु के लोक को प्राप्त होगा ६३ और वह
मुद्गल ऋषि हिरण्यवर्ण सर्वव्यापी हरि का आराधन
करके दूत के कहे हुये स्वर्ग के दोषयुक्त सुखों से निर-
पेक्ष ईश्वर में तदाकारवृत्ति होकर सायुज्यमुक्ति को
प्राप्त हुआ ।। ६४ ।।
इति श्रीइतिहाससमुच्चयभाषायांमुद्गलोपाख्यानेदानधर्म-
शासनंनामतृतीयोऽध्यायः ।। ३ ।।
चौथा अध्याय ।।
वैशंपायन बोले कि, तीर्थों के अद्भुत प्रभावों के वक्ता
धर्मतत्त्व के ज्ञाता लोमशऋषि से युधिष्ठिर ने पूछा ९

30
itihāsasamuccaya bhāṣā |
devadūta ko bidākara dhyānayoga meṃ tatpara huā 57
phira sadaiva ekāntanivāsī svacchatāpūrvaka nirahaṃkārī
saba duḥkha sukhoṃkā sahanevālā dhairyatā se saba prāṇīmātroṃ
meṃ prīti karatā indriyoṃko roka cittako ātmāmeṃ tadā-
kāra karatā huā īśvararūpa banagayā 58 | 59 yo-
giyoṃ meṃ śreṣṭha vaha maharṣi devatāoṃ se bhī baड़e duṣkara
paramayoga meṃ ārūढ़ hokara parama durlabha paramapadako
prāpta hogayā 60 satya hai jo puruṣa jagat kī yoni
kūṭastha acalātmaka aise nārāyaṇa ko prāpta hote haiṃ vaha
nissandeha paramapada ko jātehaiṃ 61 he rājendra ! isa hetu
se tūbhī apane nyāya se saṃcita kiye dhana ko dānakara
aura dānase jñāna ko prāpta karatāhuā jñānasiddhi ke
dvārā avaśya mokṣa ko prāpta hojāyagā 62 jo isa pa-
vitra ākhyāna ko nitya sune sunāvegā vaha saba pāpoṃ
se chūṭakara viṣṇu ke loka ko prāpta hogā 63 aura vaha
mudgala ṛṣi hiraṇyavarṇa sarvavyāpī hari kā ārādhana
karake dūta ke kahe huye svarga ke doṣayukta sukhoṃ se nira-
pekṣa īśvara meṃ tadākāravṛtti hokara sāyujyamukti ko
prāpta huā || 64 ||
iti śrīitihāsasamuccayabhāṣāyāṃmudgalopākhyānedānadharma-
śāsanaṃnāmatṛtīyo 'dhyāyaḥ || 3 ||
cauthā adhyāya ||
vaiśaṃpāyana bole ki, tīrthoṃ ke adbhuta prabhāvoṃ ke vaktā
dharmatattva ke jñātā lomaśaṛṣi se yudhiṣṭhira ne pūchā 9
 
Annotationen