Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा । ६५
हैं ५५ अथवा जो पुरुष अपनी सामर्थ्य को जानके भी
निन्दित कर्मों से रहित होकर विहित कर्मों को करते हैं
वह स्वर्ग में बास करते हैं ५६ हे भारत ! यह सब मैंने
तुझसे वर्णन किया इस रीतिसे नरक और स्वर्ग कर्मों
केही द्वारा प्राप्त होतेहैं ५७ अन्यजनों के प्रतिकूलकर्मों
के करनेसे मनुष्य नरक में पड़ताहै और अन्यजनोंके
अनुकूल करते हुये मनुष्य का जीवन सुखपूर्वक होताहै
परन्तु मृत्यु सबके ही समीप वर्तमान रहती है समय
आतेही ग्रस लेतीहै ।। ५८ ।।
इति श्रीइतिहाससमुच्चयभाषायांस्वर्गनरकवर्णनो
नामाष्टमोऽध्यायः ।। ८ ।।
नववां अध्याय ।।
युधिष्ठिर बोले कि; हे सर्वशास्त्रविशारद, महाप्राज्ञ,
पितामह ! शरणागत आयेहुयेकी पालना करनेका जो
धर्महै उसको वर्णन कीजिये १ भीष्मजी बोले, हे महाधर्म-
वाले, महाराज, युधिष्ठिर ! शरणागतके पालनेवाले का
बड़ा भारी धर्म पण्डितजन वर्णन करते हैं २ हे राजन् !
शिबि आदिक महात्मा राजालोग शरणागत के पालन
करनेसेही परम सिद्धि को प्राप्त हुये ३ सुनाजाता है कि
कपोत पक्षी ने भी शरण आयेहुये शत्रुको भी न्याय से
पूजन करके अपने मांससे तृप्त किया था ४ युधिष्ठिरने
पूछा हे पितामह ! प्रथम कपोत पक्षी का शत्रु कैसे श-
रण में आयाथा और कैसे मांस से पूजित हुआथा और


itihāsasamuccaya bhāṣā | 65
haiṃ 55 athavā jo puruṣa apanī sāmarthya ko jānake bhī
nindita karmoṃ se rahita hokara vihita karmoṃ ko karate haiṃ
vaha svarga meṃ bāsa karate haiṃ 56 he bhārata ! yaha saba maiṃne
tujhase varṇana kiyā isa rītise naraka aura svarga karmoṃ
kehī dvārā prāpta hotehaiṃ 57 anyajanoṃ ke pratikūlakarmoṃ
ke karanese manuṣya naraka meṃ paड़tāhai aura anyajanoṃke
anukūla karate huye manuṣya kā jīvana sukhapūrvaka hotāhai
parantu mṛtyu sabake hī samīpa vartamāna rahatī hai samaya
ātehī grasa letīhai || 58 ||
iti śrīitihāsasamuccayabhāṣāyāṃsvarganarakavarṇano
nāmāṣṭamo 'dhyāyaḥ || 8 ||
navavāṃ adhyāya ||
yudhiṣṭhira bole ki; he sarvaśāstraviśārada, mahāprājña,
pitāmaha ! śaraṇāgata āyehuyekī pālanā karanekā jo
dharmahai usako varṇana kījiye 1 bhīṣmajī bole, he mahādharma-
vāle, mahārāja, yudhiṣṭhira ! śaraṇāgatake pālanevāle kā
baड़ā bhārī dharma paṇḍitajana varṇana karate haiṃ 2 he rājan !
śibi ādika mahātmā rājāloga śaraṇāgata ke pālana
karanesehī parama siddhi ko prāpta huye 3 sunājātā hai ki
kapota pakṣī ne bhī śaraṇa āyehuye śatruko bhī nyāya se
pūjana karake apane māṃsase tṛpta kiyā thā 4 yudhiṣṭhirane
pūchā he pitāmaha ! prathama kapota pakṣī kā śatru kaise śa-
raṇa meṃ āyāthā aura kaise māṃsa se pūjita huāthā aura
9
 
Annotationen