Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमच्चय भाषा । ४५
गङ्गाजी के गुणोंको भी कोई कहनेको समर्थ नहीं
है ५५ भीष्मजी बोले इस प्रकारसे परमबद्धिवाला
शिलोञ्छवृत्ती श्रीगङ्गासम्बन्धी अनेक धर्मों को पूछकर
और बहुत से प्रकारों से उन गुणों का विधान करता
हुआ प्रकाशमान हुआ और वह सिद्ध महात्मा भी
आकाश में प्रवेश करगये ५६ इसके पीछे सिद्ध के वचनों
से अनेक प्रकार से बोधित हुआ वह शिलोञ्छवृत्ती
ब्राह्मण विधिपूर्वक गङ्गाजीकी उपासना करता हुआ
दुर्लभ सिद्धि को प्राप्त होता भया ५७ हे राजन् ! इस
हेतुसे तूभी श्रीगङ्गाजीका सेवनकर इससे बड़ी सिद्धिको
प्राप्त होगा ५८ यह गङ्गामाहात्म्य का इतिहास बड़े
पुण्य फल का देनेवाला है इसको जो कोई पढ़ेगा वा
सुनेगा वह परमगति को पावेगा ।। ५९ ।।
इति श्रीइतिहाससमुच्चयभाषायांगङ्गामाहात्म्यं
नामपञ्चमोऽध्यायः ।। ५ ।।
छठवां अध्याय ।।
जनमेजय बोले कि, हे तपोधन ! वैशंपायनजी धर्म-
पूर्वक राज्य करनेवाले बड़े बुद्धिमान् मेरे पितामह युधि-
ष्ठिरके यज्ञ में जो कुछ आश्चर्यकी बात हुई हो उसको
भी मुझसे वर्णन कीजिये १ वैशंपायन बोले हे राजन् !
उस महायज्ञमें जो बड़ा आश्चर्य हुआ वह मुझसे सुन
जब कि यज्ञ के अन्त में सब मुख्य २ ब्राह्मण तृप्त हो-
चुके दीन, अन्धे, लूले आदि भी तुष्ट होचुके सब

itihāsasamaccaya bhāṣā | 45
gaṅgājī ke guṇoṃko bhī koī kahaneko samartha nahīṃ
hai 55 bhīṣmajī bole isa prakārase paramabaddhivālā
śiloñchavṛttī śrīgaṅgāsambandhī aneka dharmoṃ ko pūchakara
aura bahuta se prakāroṃ se una guṇoṃ kā vidhāna karatā
huā prakāśamāna huā aura vaha siddha mahātmā bhī
ākāśa meṃ praveśa karagaye 56 isake pīche siddha ke vacanoṃ
se aneka prakāra se bodhita huā vaha śiloñchavṛttī
brāhmaṇa vidhipūrvaka gaṅgājīkī upāsanā karatā huā
durlabha siddhi ko prāpta hotā bhayā 57 he rājan ! isa
hetuse tūbhī śrīgaṅgājīkā sevanakara isase baड़ī siddhiko
prāpta hogā 58 yaha gaṅgāmāhātmya kā itihāsa baड़e
puṇya phala kā denevālā hai isako jo koī paढ़egā vā
sunegā vaha paramagati ko pāvegā || 59 ||
iti śrīitihāsasamuccayabhāṣāyāṃgaṅgāmāhātmyaṃ
nāmapañcamo 'dhyāyaḥ || 5 ||
chaṭhavāṃ adhyāya ||
janamejaya bole ki, he tapodhana ! vaiśaṃpāyanajī dharma-
pūrvaka rājya karanevāle baड़e buddhimān mere pitāmaha yudhi-
ṣṭhirake yajña meṃ jo kucha āścaryakī bāta huī ho usako
bhī mujhase varṇana kījiye 1 vaiśaṃpāyana bole he rājan !
usa mahāyajñameṃ jo baड़ā āścarya huā vaha mujhase suna
jaba ki yajña ke anta meṃ saba mukhya 2 brāhmaṇa tṛpta ho-
cuke dīna, andhe, lūle ādi bhī tuṣṭa hocuke saba
 
Annotationen