Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१३४ इतिहाससमुच्चय भाषा ।
नास्तिक और भिन्नवृत्तिवाले ऐसे मूढ़पुरुष उस खुलेहुये
भी मोक्ष के द्वार को नहीं देखसक्ते हैं ८३ । ९१ और
हज़ार अश्वमेधयज्ञ और सौ वाजपेययज्ञ यह सब भी
ज्ञानयज्ञ की सोलहवीं कला को नहीं प्राप्त होते हैं ९२
भीष्मजी बोले वह मोक्ष के धर्मों का जाननेवाला ब्रा-
ह्मण पुत्र के इनसब वचनों को सुन के जैसे कि उस पुत्र
ने कहा वैसाही करता भया ९३ इस प्रकार उस मेधावी
पुत्र से प्रबोधित हुआ वह ब्राह्मण शरीर के अधिष्ठाता
भगवान् को चिन्तवन करता हुआ सब प्रयोजनों को
त्याग कर स्वर्ग को भी सुखों में इच्छारहित होता भया
९४ और शंख, चक्रों समेत सूर्यमण्डल में स्थित जल
में शयन करनेवाले अनन्त अच्युत प्रकाशमानरूप वि-
चित्र भूषणों से उज्ज्वल ऐसे भगवान् को वह ब्राह्मण
बुद्धि करके प्राप्त होता भया ।। ९५ ।।
इति श्रीइतिहाससमुच्चयभाषायांपितापुत्रसंवादोनामा-
ष्टादशोऽध्यायः ।। १८ ।।
उन्नीसवां अध्याय ।।
युधिष्ठिर बोले कि; हे पितामह ! प्रथम व्यासजी के
पुत्र शुकदेवजी किस प्रकार से विरक्तभाव को प्राप्त होते
भये यह आप मुझसे निश्चयपूर्वक समझाइये १ भीष्म
जी बोले पूर्व कियेहुये सुकृतसे निर्भय बर्ततेहुये अपने
पुत्र को वेदव्यासजी ने सम्पूर्ण स्वाध्याय को पढ़ाके यह
शिक्षाकरी कि २ हे पुत्र ! तू धर्म का सेवनकर और अति
तीक्षण शीत, घाम, क्षुधा, तृषा और कोप इन सबको

134 itihāsasamuccaya bhāṣā |
nāstika aura bhinnavṛttivāle aise mūढ़puruṣa usa khulehuye
bhī mokṣa ke dvāra ko nahīṃ dekhasakte haiṃ 83 | 91 aura
hazāra aśvamedhayajña aura sau vājapeyayajña yaha saba bhī
jñānayajña kī solahavīṃ kalā ko nahīṃ prāpta hote haiṃ 92
bhīṣmajī bole vaha mokṣa ke dharmoṃ kā jānanevālā brā-
hmaṇa putra ke inasaba vacanoṃ ko suna ke jaise ki usa putra
ne kahā vaisāhī karatā bhayā 93 isa prakāra usa medhāvī
putra se prabodhita huā vaha brāhmaṇa śarīra ke adhiṣṭhātā
bhagavān ko cintavana karatā huā saba prayojanoṃ ko
tyāga kara svarga ko bhī sukhoṃ meṃ icchārahita hotā bhayā
94 aura śaṃkha, cakroṃ sameta sūryamaṇḍala meṃ sthita jala
meṃ śayana karanevāle ananta acyuta prakāśamānarūpa vi-
citra bhūṣaṇoṃ se ujjvala aise bhagavān ko vaha brāhmaṇa
buddhi karake prāpta hotā bhayā || 95 ||
iti śrīitihāsasamuccayabhāṣāyāṃpitāputrasaṃvādonāmā-
ṣṭādaśo 'dhyāyaḥ || 18 ||
unnīsavāṃ adhyāya ||
yudhiṣṭhira bole ki; he pitāmaha ! prathama vyāsajī ke
putra śukadevajī kisa prakāra se viraktabhāva ko prāpta hote
bhaye yaha āpa mujhase niścayapūrvaka samajhāiye 1 bhīṣma
jī bole pūrva kiyehuye sukṛtase nirbhaya bartatehuye apane
putra ko vedavyāsajī ne sampūrṇa svādhyāya ko paढ़āke yaha
śikṣākarī ki 2 he putra ! tū dharma kā sevanakara aura ati
tīkṣaṇa śīta, ghāma, kṣudhā, tṛṣā aura kopa ina sabako
 
Annotationen