Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा ।
९५
चारोंके साधन में तत्त्वदर्शी मुनियों का यही परमधर्म
है ११ और लोभ से आच्छादितहुये मनुष्य के धर्म का
सम्बन्ध नहीं होता क्योंकि यही परम दारुण लोभ धर्म
का विध्वंस करनेवाला है १२ हे महाराज, युधिष्ठिर !
जो तू अपनी अचलगति होनेकी इच्छा करता है तौ
लोभ को त्याग १३ जिनका लोभ नष्ट होकर विषयोंसे
रहित चित्त होजाता है और शान्तचित्त होकर कुटिलता
से रहित हैं वह उस विष्णु के परमपद को प्राप्त होते हैं
जिसको कि योगीजन सनातन पद वर्णन करते हैं ।। १४ ।।
इति श्रीइतिहाससमुच्चयभाषायांलोभाख्यानंनाम
द्वादशोऽध्यायः ।। १२ ।।
तेरहवां अध्याय ।।
युधिष्ठिर बोले शम १ अर्थात् शान्तकरना और तप क-
रना इनदोनों में से कौनसा अधिक उत्तम है ? हे तात !
मेरे इस सन्देह को आप कहने के योग्य हैं १ भीष्मजी
बोले हे राजन् ! पण्डितजनों ने अपने २ विज्ञान के
आश्रय होके धर्म की अनेकप्रकार की गति कही हैं उन
सबोंमे शम अर्थात् शान्तिही उत्तम है २ शम अत्यन्त
पवित्र है पुण्यकारी है शमही असंख्य सुखकारी होकर
अशेषपापों का हरनेवाला कहाहै ३ इस स्थानपर एक
प्राचीन इतिहास को वर्णन करते हैं जिसमें तुलाधार
और महात्मा जाजलि का संवाद है ४ पूर्वकाल में
१ शमः कः मनो निग्रहः ।

itihāsasamuccaya bhāṣā |
95
cāroṃke sādhana meṃ tattvadarśī muniyoṃ kā yahī paramadharma
hai 11 aura lobha se ācchāditahuye manuṣya ke dharma kā
sambandha nahīṃ hotā kyoṃki yahī parama dāruṇa lobha dharma
kā vidhvaṃsa karanevālā hai 12 he mahārāja, yudhiṣṭhira !
jo tū apanī acalagati honekī icchā karatā hai tau
lobha ko tyāga 13 jinakā lobha naṣṭa hokara viṣayoṃse
rahita citta hojātā hai aura śāntacitta hokara kuṭilatā
se rahita haiṃ vaha usa viṣṇu ke paramapada ko prāpta hote haiṃ
jisako ki yogījana sanātana pada varṇana karate haiṃ || 14 ||
iti śrīitihāsasamuccayabhāṣāyāṃlobhākhyānaṃnāma
dvādaśo 'dhyāyaḥ || 12 ||
terahavāṃ adhyāya ||
yudhiṣṭhira bole śama 1 arthāt śāntakaranā aura tapa ka-
ranā inadonoṃ meṃ se kaunasā adhika uttama hai ? he tāta !
mere isa sandeha ko āpa kahane ke yogya haiṃ 1 bhīṣmajī
bole he rājan ! paṇḍitajanoṃ ne apane 2 vijñāna ke
āśraya hoke dharma kī anekaprakāra kī gati kahī haiṃ una
saboṃme śama arthāt śāntihī uttama hai 2 śama atyanta
pavitra hai puṇyakārī hai śamahī asaṃkhya sukhakārī hokara
aśeṣapāpoṃ kā haranevālā kahāhai 3 isa sthānapara eka
prācīna itihāsa ko varṇana karate haiṃ jisameṃ tulādhāra
aura mahātmā jājali kā saṃvāda hai 4 pūrvakāla meṃ
1 śamaḥ kaḥ mano nigrahaḥ |
 
Annotationen