Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२५९
इतिहाससमुद्धय भाषा ।
सेवा करनेवाला पुरुष परमब्रह्म को प्राप्त होता है १५१
क्योंकि पापाचरणकरनेवाली पराये द्रव्यकी हरनेवाली
अपवित्र बेश्या भी ब्राह्मण का आराधन करके कर्म-
बन्धनों से छुटकर मुक्त होजाती भई १५२ पराये हित
में रत धर्म कर्म मेंप्रीतिमान् और शुभगुणों के धारण
करनेवाले ऐसे मनष्यों की इसीपरकार से मुक्ति होती है
ऐसा निर्मलमनवाले ब्रह्मज्ञानी वर्णन करते हैं इस नि-
मित्त हे ृपवर, तू भी आलस्य को त्यागकर अन्य पु-
रषों की रक्षा में तत्पर हो १५३ और उसी ्रिभवन के
ईश गुरु केशव केशी दैत्य के शत्रु कमलनेत्र योगं ज्ञान
से गम्य जन्म मरणादि दुःखोके ूर करनेवाले तेजवान्
मृथ्वी के पालक राजाओंके गुणों से युक्त निर्गुण और
सबके कल्याण करने में उट्ुक्त ऐसे ईश्वर को मैंभी नम-
स्कार करता हूं ।। १५४ ॥
इति श्रीइतिहाससेमुञ्चयभाषायांसु्रतोपाख्यान्नाम
एकत्रिशोऽ्यायः ।। ३५१ ।।
बत्तीसवां अध्याय ।।
वैशंपायन बोले-देवव्रत नियमी महाप्राज्ञ ध्यान योग
में परायण सबप्राणियों के आश्रय जितेन्िय निषपाप
अति गम्भीर महापराक्रमी इन्द्रादिक सब देवताओंसे
पूजित सत्यसिन्धु ्रोधके जीतनेवाले स्वगण में स्थित
भक्तवत्सल जनों के रक्षक और जगनाथ ऐसे नारायण
देव में मन वाणी और कर्म करके परमभक्ि करनेवाले
गुणों के स्थान शान्तरूप भीष्म पितामह को राजा

259
itihāsasamuddhaya bhāṣā |
sevā karanevālā puruṣa paramabrahma ko prāpta hotā hai 151
kyoṃki pāpācaraṇakaranevālī parāye dravyakī haranevālī
apavitra beśyā bhī brāhmaṇa kā ārādhana karake karma-
bandhanoṃ se chuṭakara mukta hojātī bhaī 152 parāye hita
meṃ rata dharma karma meṃprītimān aura śubhaguṇoṃ ke dhāraṇa
karanevāle aise manaṣyoṃ kī isīparakāra se mukti hotī hai
aisā nirmalamanavāle brahmajñānī varṇana karate haiṃ isa ni-
mitta he ṛpavara, tū bhī ālasya ko tyāgakara anya pu-
raṣoṃ kī rakṣā meṃ tatpara ho 153 aura usī ribhavana ke
īśa guru keśava keśī daitya ke śatru kamalanetra yogaṃ jñāna
se gamya janma maraṇādi duḥkhoke ūra karanevāle tejavān
mṛthvī ke pālaka rājāoṃke guṇoṃ se yukta nirguṇa aura
sabake kalyāṇa karane meṃ uṭukta aise īśvara ko maiṃbhī nama-
skāra karatā hūṃ || 154 ||
iti śrīitihāsasemuñcayabhāṣāyāṃsuratopākhyānnāma
ekatriśo 'yāyaḥ || 351 ||
battīsavāṃ adhyāya ||
vaiśaṃpāyana bole-devavrata niyamī mahāprājña dhyāna yoga
meṃ parāyaṇa sabaprāṇiyoṃ ke āśraya jiteniya niṣapāpa
ati gambhīra mahāparākramī indrādika saba devatāoṃse
pūjita satyasindhu rodhake jītanevāle svagaṇa meṃ sthita
bhaktavatsala janoṃ ke rakṣaka aura jaganātha aise nārāyaṇa
deva meṃ mana vāṇī aura karma karake paramabhaki karanevāle
guṇoṃ ke sthāna śāntarūpa bhīṣma pitāmaha ko rājā
 
Annotationen