Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१६
इतिहाससमुच्चय भाषा ।
शोभित होता है फिर बड़े भारी दुःख में डूबा हुआ
भीष्मपितामह के पास गया ।। १४० ।।
इति श्रीइतिहाससमुच्चयेश्येनजिताख्यानेयुधिष्ठिरशोकापनो-
दनन्नामप्रथमोऽध्यायः ।। १ ।।
दूसरा अध्याय ।।
जनमेजय बोले कि, हे ब्रह्मन् ! भाइयों समेत राजा
युधिष्ठिर भीष्मपितामह के समीप में स्थित होकर क्या
कहताभया वह सब मुझसे वर्णन कीजिये १ वैशंपायन
बोले हे राजेन्द्र ! वेदव्यासजी से और महात्मा श्रीकृष्ण
जी से शिक्षित कियाहुआ राजा युधिष्ठिर भीष्मपितामह
से कहनेलगा २ हे पितामह ! श्रीवेदव्यासजी ने भी
अनेक प्रकारसे मुझे बहुत समझाया परन्तु महादारुण
पापकर्मी मुझ पापात्मा का मन शान्तिको नहीं प्राप्त
होता ३ और आपका अन्त करनेवाला और ज्ञाति
बन्धु आदि का नाशकर्ता होकर मैं शान्ति को नहीं प्राप्त
होताहूं ४ पर्वत के समान झिरतेहुये रुधिर से लिप्त
अङ्ग बाणोंसे छिदकर वर्षा ऋतु में बूंदोंसे संतप्त कमल
के समान संतप्त हुआ आपको देखकर मैं बड़ेही दुःख
को प्राप्त होरहाहूं ५ महात्मा धर्मव्रतपरायण देवव्रत
और तुमको कुटिलता से मारकर मैं कौनसे लोकों को
जाऊँगा ६ हे राजन ! जो आप मेरे प्रिय को चाहतेहो
तो आप मुझे वह शिक्षा करिये जिससे कि मैं इस महा
घोर पाप से छूटूं ७ भीष्मजी बोले हे राजन्, युधिष्ठर !

16
itihāsasamuccaya bhāṣā |
śobhita hotā hai phira baड़e bhārī duḥkha meṃ ḍūbā huā
bhīṣmapitāmaha ke pāsa gayā || 140 ||
iti śrīitihāsasamuccayeśyenajitākhyāneyudhiṣṭhiraśokāpano-
danannāmaprathamo 'dhyāyaḥ || 1 ||
dūsarā adhyāya ||
janamejaya bole ki, he brahman ! bhāiyoṃ sameta rājā
yudhiṣṭhira bhīṣmapitāmaha ke samīpa meṃ sthita hokara kyā
kahatābhayā vaha saba mujhase varṇana kījiye 1 vaiśaṃpāyana
bole he rājendra ! vedavyāsajī se aura mahātmā śrīkṛṣṇa
jī se śikṣita kiyāhuā rājā yudhiṣṭhira bhīṣmapitāmaha
se kahanelagā 2 he pitāmaha ! śrīvedavyāsajī ne bhī
aneka prakārase mujhe bahuta samajhāyā parantu mahādāruṇa
pāpakarmī mujha pāpātmā kā mana śāntiko nahīṃ prāpta
hotā 3 aura āpakā anta karanevālā aura jñāti
bandhu ādi kā nāśakartā hokara maiṃ śānti ko nahīṃ prāpta
hotāhūṃ 4 parvata ke samāna jhiratehuye rudhira se lipta
aṅga bāṇoṃse chidakara varṣā ṛtu meṃ būṃdoṃse saṃtapta kamala
ke samāna saṃtapta huā āpako dekhakara maiṃ baड़ehī duḥkha
ko prāpta horahāhūṃ 5 mahātmā dharmavrataparāyaṇa devavrata
aura tumako kuṭilatā se mārakara maiṃ kaunase lokoṃ ko
jāūṁgā 6 he rājana ! jo āpa mere priya ko cāhateho
to āpa mujhe vaha śikṣā kariye jisase ki maiṃ isa mahā
ghora pāpa se chūṭūṃ 7 bhīṣmajī bole he rājan, yudhiṣṭhara !
 
Annotationen