Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा । १३५
त्यागकर नित्य जितेन्द्रिय हो ३ धर्म से रहित कर्म चाहे
बड़े भारी भी फल का देनेवाला हो उसको भी ज्ञानी
मेधावी पुरुष नहीं सेवते क्योंकि वह कर्म हितकारी
नहीं है ४ जो मृत्यु होनेके पीछे भी चलताहै ऐसा मित्र
एक धर्म ही है और अन्य सबों का बास तो शरीरही के
साथ रहता है ५ हे पुत्र ! सहायता के लिये पिता माता
आदिक कोई स्थित नहीं रहते और पुत्र, स्त्री, ज्ञाति,
बन्धुभी सहायताको नहींरहते किन्तु केवल धर्मही स्थित
रहता है ६ बुद्धिके मोहसे जो जड़ मनुष्य धर्मकी निन्दा
करते हैं उन कुमार्गियोंका धर्म नष्ट होजाता है ७ जो
मनुष्य धर्म से विमुख है वह शक्तिमान्भी होकर अस-
मर्थ है अर्थात् धनवान्भी निर्धन होकर शास्त्रों को सुनने
पर भी मूर्ख है ८ जैसे कि धान्योंमें तुषहै और पक्षियों
में विना चोंच का है वैसेही धर्महीन भी उन्हीं के समान
है ९ धर्मही माता, पिता, बन्धु, मित्र, प्यारा, भ्राता और
स्वामी होकर परंतप है १० धर्मही स्वर्ग की सोपान
अर्थात् सीढ़ी है और धर्मही स्वर्ग का पहुँचानेवाला
है ११ हे विप्र ! तू ऋषिधर्मकी चिन्ताकर और मनुष्य
धर्म की चिन्ता त्यागदे १२ जो पुरुष धर्म को चिन्तवन
करताहुआ दैवयोग से मरजाता है वह स्वर्गमेंही प्राप्त
होताहै इस धर्म को स्वर्ग काही फल कहते हैं १३ वह
धर्म विष्णुरूप और नारायणरूप है जिस धर्म से कि
अतुलआत्मावाले विष्णु भगवान् प्रसन्न होजातेहैं १४
और वही परमधर्म सब लोकों में परायण है हे पुत्र !
जिस धर्म के द्वारा यह चराचर जगत् धारण कियाजाता

itihāsasamuccaya bhāṣā | 135
tyāgakara nitya jitendriya ho 3 dharma se rahita karma cāhe
baड़e bhārī bhī phala kā denevālā ho usako bhī jñānī
medhāvī puruṣa nahīṃ sevate kyoṃki vaha karma hitakārī
nahīṃ hai 4 jo mṛtyu honeke pīche bhī calatāhai aisā mitra
eka dharma hī hai aura anya saboṃ kā bāsa to śarīrahī ke
sātha rahatā hai 5 he putra ! sahāyatā ke liye pitā mātā
ādika koī sthita nahīṃ rahate aura putra, strī, jñāti,
bandhubhī sahāyatāko nahīṃrahate kintu kevala dharmahī sthita
rahatā hai 6 buddhike mohase jo jaड़ manuṣya dharmakī nindā
karate haiṃ una kumārgiyoṃkā dharma naṣṭa hojātā hai 7 jo
manuṣya dharma se vimukha hai vaha śaktimānbhī hokara asa-
martha hai arthāt dhanavānbhī nirdhana hokara śāstroṃ ko sunane
para bhī mūrkha hai 8 jaise ki dhānyoṃmeṃ tuṣahai aura pakṣiyoṃ
meṃ vinā coṃca kā hai vaisehī dharmahīna bhī unhīṃ ke samāna
hai 9 dharmahī mātā, pitā, bandhu, mitra, pyārā, bhrātā aura
svāmī hokara paraṃtapa hai 10 dharmahī svarga kī sopāna
arthāt sīढ़ī hai aura dharmahī svarga kā pahuṁcānevālā
hai 11 he vipra ! tū ṛṣidharmakī cintākara aura manuṣya
dharma kī cintā tyāgade 12 jo puruṣa dharma ko cintavana
karatāhuā daivayoga se marajātā hai vaha svargameṃhī prāpta
hotāhai isa dharma ko svarga kāhī phala kahate haiṃ 13 vaha
dharma viṣṇurūpa aura nārāyaṇarūpa hai jisa dharma se ki
atulaātmāvāle viṣṇu bhagavān prasanna hojātehaiṃ 14
aura vahī paramadharma saba lokoṃ meṃ parāyaṇa hai he putra !
jisa dharma ke dvārā yaha carācara jagat dhāraṇa kiyājātā
 
Annotationen