Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Bastīrāma [Editor]; Gauḏa, Kālīcaraṇa [Editor]
Itihāsasamuccaya bhāṣā: jisameṃ Yudhiṣṭhira śokāpanodana, Gautamī lubdhaka pannaga mṛtyu aura kālasaṃvādādi upākhyāna varṇita haiṃ — Lakhanaū, 1914

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.41397#0045
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
३९
इतिहाससमुच्चय भाषा ।
को नित्य सुनेगा वह सब पापों को त्यागकर स्वर्ग में
प्राप्त होगा ८३ वह त्रिलोकी का भूषणरूप राजा शिबि
अपने शरीर को अध्रुव और चलायमान जानकर और
सबसे दुष्प्राप्य यशको ध्रुव मान शरीर के दानपूर्वक
पराये जीवकी रक्षा का विधान करके इस शरीरको त्याग
स्वर्गलोक को गया ।। ८४ ॥
इति इतिहाससमुच्चयभाषायांश्येनकपोतीयोनाम
चतुर्थोध्यायः ।। ४ ।।
पांचवां अध्याय ।।
वैशंपायनजी बोले कि, बृहस्पतिके समान बुद्धिमान
इन्द्रके समान महापराक्रमी भीष्मजी को शरशय्यापर
प्राप्तहुआ १ जान उनके दर्शनके निमित्त अत्रि, वशिष्ठ,
भृगु, पुलस्त्य, पुलह, क्रतु, अङ्गिरा, गौतम, अगस्त्य,
सुमति और आत्मवान् २ विश्वामित्र, स्थूलशिरा,
संवर्त्त, प्रमति, दम, रैभ्य, बृहस्पति, वेदव्यास, च्य-
वन, कश्यप, ध्रुव ३ दुर्वासा, जमदग्नि, मार्कण्डेय,
गालव, उशना, भरद्वाज, यवक्रीत, त्रिक ४ स्थूलाक्ष,
सकटाक्ष, कण्व, मेधातिथि, ध्रुव, नारद, पर्वत, सु-
धन्वा ५ मित्र, भू, भुवन, धौम्य, शतानन्द, धृतव्रत,
जमदग्निके पुत्र परशुराम, कच, चैत्य, एधमा, धय, यह
सब बड़े २ महात्माऋषि आतेहुये ६ इन सब तेजपुञ्ज
ऋषियों का भाइयोंसमेत धर्मपुत्र राजायुधिष्ठिर ने यथा-
योग्य न्यायसे प्रणामादिपूर्वक पूजन किया तब वह

39
itihāsasamuccaya bhāṣā |
ko nitya sunegā vaha saba pāpoṃ ko tyāgakara svarga meṃ
prāpta hogā 83 vaha trilokī kā bhūṣaṇarūpa rājā śibi
apane śarīra ko adhruva aura calāyamāna jānakara aura
sabase duṣprāpya yaśako dhruva māna śarīra ke dānapūrvaka
parāye jīvakī rakṣā kā vidhāna karake isa śarīrako tyāga
svargaloka ko gayā || 84 ||
iti itihāsasamuccayabhāṣāyāṃśyenakapotīyonāma
caturthodhyāyaḥ || 4 ||
pāṃcavāṃ adhyāya ||
vaiśaṃpāyanajī bole ki, bṛhaspatike samāna buddhimāna
indrake samāna mahāparākramī bhīṣmajī ko śaraśayyāpara
prāptahuā 1 jāna unake darśanake nimitta atri, vaśiṣṭha,
bhṛgu, pulastya, pulaha, kratu, aṅgirā, gautama, agastya,
sumati aura ātmavān 2 viśvāmitra, sthūlaśirā,
saṃvartta, pramati, dama, raibhya, bṛhaspati, vedavyāsa, cya-
vana, kaśyapa, dhruva 3 durvāsā, jamadagni, mārkaṇḍeya,
gālava, uśanā, bharadvāja, yavakrīta, trika 4 sthūlākṣa,
sakaṭākṣa, kaṇva, medhātithi, dhruva, nārada, parvata, su-
dhanvā 5 mitra, bhū, bhuvana, dhaumya, śatānanda, dhṛtavrata,
jamadagnike putra paraśurāma, kaca, caitya, edhamā, dhaya, yaha
saba baड़e 2 mahātmāṛṣi ātehuye 6 ina saba tejapuñja
ṛṣiyoṃ kā bhāiyoṃsameta dharmaputra rājāyudhiṣṭhira ne yathā-
yogya nyāyase praṇāmādipūrvaka pūjana kiyā taba vaha
 
Annotationen