Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४० इतिहाससमुच्चय भाषा ।
जगत्के पूज्यरूप सुन्दर तेजवाले ऋषि राजासे पूजित
होकर विराजमान होतेहुये और भीष्मजी के समीप
होकर धर्मसम्बन्धी कथाओंको कहने लगे ७ । ८ उनकी
धर्मसम्बन्धी कथाओंके पीछे राजायुधिष्ठिर भीष्मजी
को प्रणाम करके यह बात पूछने लगा कि हे पितामह !
धर्मार्थी पुरुषों को कौन २ देश, नदी, पर्वत और आ-
श्रम सेवन करने चाहिये ९ । १० भीष्मजी बोले कि,
यहां एक प्राचीन इतिहास को कहते हैं जिसमें कि एक
शिलोञ्छवृत्तिवाले ब्राह्मण का और महात्मा सिद्ध का
संवाद है ११ किसी समय एक द्विजातिरूप सिद्ध पृथ्वी
पर बिचरता हुआ किसी शिलोञ्छवृत्ती गृहस्थी ब्राह्मण
के घरगया १२ वहां उस ब्राह्मण ने उसका आतिथ्य-
भाव से पूजनकिया और पूजन कियेहुये आनन्दपूर्वक
श्रम से रहित आसनपर बैठेहुये उस सिद्धसे वह ब्राह्मण
यही बात पूछता हुआ जो तैंने मुझसे पूछी है ब्राह्मण
बोला कि हे महात्मा सिद्धजी ! देश, राष्ट्र, पर्वत, नदी
इनमेंसे पुण्य के देनेवाले हैं उनको आप कृपा करके
बताइये सिद्ध बोला वेही देश जनपद पर्वत आश्रम
और नदी पवित्र और पुण्यकारी हैं जिनके मध्यमें होकर
श्रीगङ्गाजी गमनकरती हैं १३ । १५ ब्रह्मचर्य, तप, यज्ञ
और दानादिकोंसेभी उस गति को मनुष्य नहीं प्राप्तहोता
है जिसको कि श्रीगङ्गाजी के सेवनसे प्राप्त होता है १६
नियतात्मा होके गङ्गाके प्रवाह में बहनेवाले पवित्रजलों
से स्नान किये हुये पुरुषों की जो गति होती है वह गति
सैकड़ों यज्ञकरनेसे भी नहीं होती है १७ जैसे कि उदय-

40 itihāsasamuccaya bhāṣā |
jagatke pūjyarūpa sundara tejavāle ṛṣi rājāse pūjita
hokara virājamāna hotehuye aura bhīṣmajī ke samīpa
hokara dharmasambandhī kathāoṃko kahane lage 7 | 8 unakī
dharmasambandhī kathāoṃke pīche rājāyudhiṣṭhira bhīṣmajī
ko praṇāma karake yaha bāta pūchane lagā ki he pitāmaha !
dharmārthī puruṣoṃ ko kauna 2 deśa, nadī, parvata aura ā-
śrama sevana karane cāhiye 9 | 10 bhīṣmajī bole ki,
yahāṃ eka prācīna itihāsa ko kahate haiṃ jisameṃ ki eka
śiloñchavṛttivāle brāhmaṇa kā aura mahātmā siddha kā
saṃvāda hai 11 kisī samaya eka dvijātirūpa siddha pṛthvī
para bicaratā huā kisī śiloñchavṛttī gṛhasthī brāhmaṇa
ke gharagayā 12 vahāṃ usa brāhmaṇa ne usakā ātithya-
bhāva se pūjanakiyā aura pūjana kiyehuye ānandapūrvaka
śrama se rahita āsanapara baiṭhehuye usa siddhase vaha brāhmaṇa
yahī bāta pūchatā huā jo taiṃne mujhase pūchī hai brāhmaṇa
bolā ki he mahātmā siddhajī ! deśa, rāṣṭra, parvata, nadī
inameṃse puṇya ke denevāle haiṃ unako āpa kṛpā karake
batāiye siddha bolā vehī deśa janapada parvata āśrama
aura nadī pavitra aura puṇyakārī haiṃ jinake madhyameṃ hokara
śrīgaṅgājī gamanakaratī haiṃ 13 | 15 brahmacarya, tapa, yajña
aura dānādikoṃsebhī usa gati ko manuṣya nahīṃ prāptahotā
hai jisako ki śrīgaṅgājī ke sevanase prāpta hotā hai 16
niyatātmā hoke gaṅgāke pravāha meṃ bahanevāle pavitrajaloṃ
se snāna kiye huye puruṣoṃ kī jo gati hotī hai vaha gati
saikaड़oṃ yajñakaranese bhī nahīṃ hotī hai 17 jaise ki udaya-
 
Annotationen