Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Dūdhadāsa [Hrsg.]
Rāmāśvamedha bhāṣā — Lakhanaū, 1900

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.32253#0048
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४६ रामाश्वमेध ।
एक न बचे सुभट समुदाई । जो यह खबर अवध पहुँचाई ॥
अजर अमर रण वेदोउबारे । सुभटन तिहुँपुर जीतनहारे ॥
सो० बानी सुनत अकाश त्राहि त्राहि कहि लोगसब ।
शोचे प्रभु सुखराश उमा दशा सुन अनुज लघु ॥
गुरु समीप जोरे दोउहाथा । बोले मधुर वचन रघुनाथा ॥
नाथ कहिय जस होय उपाई । करों सोई परमान रजाई ॥
शोचविकल लखिकोशलराया । मुनिनायकबिधिवतसमुझाया ॥
नहिं विषाद कर औसर आजू । धीरज धरहु भूप शिरताजू ॥
सैन सवाँरि गवन बन कीजै । कहँ जूझे भाइन सुधि लीजै ॥
लखि आयसु मुनिवर रघुराई । सचिव सुमन्त समीप बुलाई ॥
मख आरंभ पूज हय छाड़े । कीनसुभटतेहिसँगअतिगाढ़े ॥
सोहय अबलगफिस्यो न ताता । खेत रहे सँग तीनिहुँ भ्राता ॥
जाउँ तहां गुरु आयसुदीन्हा । साजहु सैन सचिव परवीना ॥
दो० लवनि एक परमान मोहिं बीतै कल्प समान ।
करिय विलम्ब न तातकछु कीजैबचनप्रमान ॥
सुनत सचिव रघुनाथसुबानी । गहिपदविविधभांतिसनमानी ॥
आयसु नाथ शीशपर लीन्हा । उचितविनयचाहोंकछुकीन्हा ॥
जो आयसु पावों रघुराई । तौ कछुकहौं चरण शिरनाई ॥
सचिव विनयसुनिरघुकुलकेता । बोले बचन विवेक समेता ॥
कहहु तात जो मनअनुमाना । जानों तुम कहँ तातसमाना ॥
मुनि मृदु गूढ़ गिराभगवाना । सचिवसुमन्त चरणलपटाना ॥
नाथभयो मम उरदुख भारी । सेवक आछत आपुसिधारी ॥
आयसु होय जाउँ रघुनाथा । जूझे अनुज जहां हयसाथा ॥
जस आज्ञादेइय मोहिंस्वामी । सोई करब चरणअनुगामी ॥
सो० सचिववचन सुनिराम बारबार आदर किह्यो ।
तुम सबपूरण काम रहहु अवध असरामकहि ॥
मैं अब जाउँ वहां सुनुताता । देखों जाय दशा सब भ्राता ॥


46 rāmāśvamedha |
eka na bace subhaṭa samudāī | jo yaha khabara avadha pahuṁcāī ||
ajara amara raṇa vedoubāre | subhaṭana tihuṁpura jītanahāre ||
so0 bānī sunata akāśa trāhi trāhi kahi logasaba |
śoce prabhu sukharāśa umā daśā suna anuja laghu ||
guru samīpa jore douhāthā | bole madhura vacana raghunāthā ||
nātha kahiya jasa hoya upāī | karoṃ soī paramāna rajāī ||
śocavikala lakhikośalarāyā | munināyakabidhivatasamujhāyā ||
nahiṃ viṣāda kara ausara ājū | dhīraja dharahu bhūpa śiratājū ||
saina savāṁri gavana bana kījai | kahaṁ jūjhe bhāina sudhi lījai ||
lakhi āyasu munivara raghurāī | saciva sumanta samīpa bulāī ||
makha āraṃbha pūja haya chāड़e | kīnasubhaṭatehisaṁgaatigāढ़e ||
sohaya abalagaphisyo na tātā | kheta rahe saṁga tīnihuṁ bhrātā ||
jāuṁ tahāṃ guru āyasudīnhā | sājahu saina saciva paravīnā ||
do0 lavani eka paramāna mohiṃ bītai kalpa samāna |
kariya vilamba na tātakachu kījaibacanapramāna ||
sunata saciva raghunāthasubānī | gahipadavividhabhāṃtisanamānī ||
āyasu nātha śīśapara līnhā | ucitavinayacāhoṃkachukīnhā ||
jo āyasu pāvoṃ raghurāī | tau kachukahauṃ caraṇa śiranāī ||
saciva vinayasuniraghukulaketā | bole bacana viveka sametā ||
kahahu tāta jo manaanumānā | jānoṃ tuma kahaṁ tātasamānā ||
muni mṛdu gūढ़ girābhagavānā | sacivasumanta caraṇalapaṭānā ||
nāthabhayo mama uradukha bhārī | sevaka āchata āpusidhārī ||
āyasu hoya jāuṁ raghunāthā | jūjhe anuja jahāṃ hayasāthā ||
jasa ājñādeiya mohiṃsvāmī | soī karaba caraṇaanugāmī ||
so0 sacivavacana sunirāma bārabāra ādara kihyo |
tuma sabapūraṇa kāma rahahu avadha asarāmakahi ||
maiṃ aba jāuṁ vahāṃ sunutātā | dekhoṃ jāya daśā saba bhrātā ||


 
Annotationen