Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Dūdhadāsa [Hrsg.]
Rāmāśvamedha bhāṣā — Lakhanaū, 1900

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.32253#0049
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
रामाश्वमेध । ४७
को अस बीर भयो जगभारी । जो रणखेत अनुज सबमारी ॥
देखहुं कौन द्वीप सों आयो । जो बनमें अस रारिमचायो ॥
जो मुनितनय तो कीनकुचाली । जो पै भूप तो प्रणप्रतिपाली ॥
देखि सचिवरुख दीनदयाला । तुरत गयोजहँ हयगयशाला ॥
साजहुतुरंग मतंग अतिभारी । रथ सुखपाल विमानसवाँरी ॥
फिरे दूत कोशलपुर खोरी । भेभट सजगहरष नहिंथोरी ॥
साजि समर हथियार भवानी । भे यकठौर न जाय बखानी ॥
दो० तब सुमन्तपदकमल प्रभु गहे जोरियुग पानि ।
भईतयारी सैनप्रभु अस कहि विविधबखानि ॥
नित्य क्रिया करि तब रघुराई । पूजि महेश मुदित शिरनाई ॥
गजरथचढ़ि रघुनाथ मुनीशा । बोलिसुमन्त कह्यो अवधेशा ॥
राखब रुख मुनिनायक केरी । जो मुनि कहैं सो करब न बेरी ॥
करि आगे सब सुभट भवानी । हांक्योरथ मातुलरुख जानी ॥
चले साथ अङ्गद हनुबीरा । जामवन्त योधा रणधीरा ॥
चलत राम बहुशकुन सुहाई । को कहिस कै बीर समुदाई ॥
आश्रम बालमीकि नियराई । देखि टेढ़बन सुभट डराई ॥
धायखात जिमिकाल कराला । ठौकैं केहरि बिबिध बिशाला ॥
देखि विपिन नहिं धीरज होई । यह बन कहोजाय किमिकोई ॥
सो० लखि बन महागँभीर परै न आगे पाऊँ कोउ ।
कृपासिन्धु रघुबीर बोलि सुभटअस बचनकह ॥
धीरजधरि पैठो बन माहीं । बनचर लोग न कोउसमुहाहीं ॥
खोजहु तुरंग डरहुजनिकाहू । भयतजिसकलबिपिनमहँजाहू ॥
पावोखोज जहां मखबाजू । आनहु बेगि न होय अकाजू ॥
सुनिआयसु जहँतहँ कटकाई । कीन प्रवेश तुरित बन जाई ॥
खोजनलागे तुरंग मुनीशा । योधामहँ भट सँग अवधेशा ॥
नदी खोह गिरि कन्दरभारी । पातपात बन सकल निहारी ॥
पग पग शोधत सुभटसयाने । जाहिं चलेबन सघन समाने ॥


rāmāśvamedha | 47
ko asa bīra bhayo jagabhārī | jo raṇakheta anuja sabamārī ||
dekhahuṃ kauna dvīpa soṃ āyo | jo banameṃ asa rārimacāyo ||
jo munitanaya to kīnakucālī | jo pai bhūpa to praṇapratipālī ||
dekhi sacivarukha dīnadayālā | turata gayojahaṁ hayagayaśālā ||
sājahuturaṃga mataṃga atibhārī | ratha sukhapāla vimānasavāṁrī ||
phire dūta kośalapura khorī | bhebhaṭa sajagaharaṣa nahiṃthorī ||
sāji samara hathiyāra bhavānī | bhe yakaṭhaura na jāya bakhānī ||
do0 taba sumantapadakamala prabhu gahe joriyuga pāni |
bhaītayārī sainaprabhu asa kahi vividhabakhāni ||
nitya kriyā kari taba raghurāī | pūji maheśa mudita śiranāī ||
gajarathacaढ़i raghunātha munīśā | bolisumanta kahyo avadheśā ||
rākhaba rukha munināyaka kerī | jo muni kahaiṃ so karaba na berī ||
kari āge saba subhaṭa bhavānī | hāṃkyoratha mātularukha jānī ||
cale sātha aṅgada hanubīrā | jāmavanta yodhā raṇadhīrā ||
calata rāma bahuśakuna suhāī | ko kahisa kai bīra samudāī ||
āśrama bālamīki niyarāī | dekhi ṭeढ़bana subhaṭa ḍarāī ||
dhāyakhāta jimikāla karālā | ṭhaukaiṃ kehari bibidha biśālā ||
dekhi vipina nahiṃ dhīraja hoī | yaha bana kahojāya kimikoī ||
so0 lakhi bana mahāgaṁbhīra parai na āge pāūṁ kou |
kṛpāsindhu raghubīra boli subhaṭaasa bacanakaha ||
dhīrajadhari paiṭho bana māhīṃ | banacara loga na kousamuhāhīṃ ||
khojahu turaṃga ḍarahujanikāhū | bhayatajisakalabipinamahaṁjāhū ||
pāvokhoja jahāṃ makhabājū | ānahu begi na hoya akājū ||
suniāyasu jahaṁtahaṁ kaṭakāī | kīna praveśa turita bana jāī ||
khojanalāge turaṃga munīśā | yodhāmahaṁ bhaṭa saṁga avadheśā ||
nadī khoha giri kandarabhārī | pātapāta bana sakala nihārī ||
paga paga śodhata subhaṭasayāne | jāhiṃ calebana saghana samāne ||


 
Annotationen