Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Gauḏa, Kālīcaraṇa [ÜbersetzerIn] [Editor]
Bhārtavarṣa kā prācīna itihāsa arthāt Mahabhārata bhāṣā: Bhīṣma-parva; Bhūgola, Khagola ādi sṛṣṭi-vistāra, nadī, parvatādi kī saṃkhyā, ... — Lakhanaū, 1926

DOI Page / Citation link:
https://doi.org/10.11588/diglit.41398#0042
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
२७
भीष्मपर्व ।
हे कौरवनन्दन ! तुम भी न्यायपूर्वक मुझसे सुनो वह द्वीपजम्बुद्वीप के विस्तार
से दूना है और समुद्र भी विभाग के अनुसार क्षीरोदनामी है हे राजन् ! जिस
समुद्र से वह द्वीप चारों ओर को घिरा हुआ है उसमें पवित्र देश हैं वहां
मनुष्य नहीं मरते हैं तौ वहां दुर्भिक्ष कैसे होसक्ता है ? वह क्षमावान् तेजधारी
हैं यह तो शाकद्वीप का संक्षेप ठीक २ वर्णन किया अब दूसरी बात क्या
सुनना चाहते हो ? धृतराष्ट्र बोले कि हे महाज्ञानिन् ! तुमने इस शाकद्वीप का
संक्षेप तो ठीक कहा परन्तु उसको ब्योरेवार मूलसमेत वर्णन करो संजय बोले
कि हे महाराज ! इसीप्रकार के सात पर्वत इसमें मणियों से भूषित वर्त्तमान
हैं और नदियाँ भी अनेक रत्नों की आकर हैं इनके नाम मैं कहताहूं, वहां सब
लोग पवित्र और गुणवान् हैं देवता गन्धर्व और ऋषिलोगों से संयुक्त प्रथम
पर्वत मेरु कहा जाता है और पूर्व पश्चिम का स्पर्श करनेवाला दूसरा मलय
पर्वत है उस पर्वत से सब बादल प्रकट होकर कर्म में प्रवृत्त होते हैं हे कौरव्य !
उससे पूर्व की ओर एक जलधारा नाम बड़ा पर्वत है जहांपर इन्द्र देवता
उत्तम जल को ग्रहण करता है उसी जल से वर्षाऋतु में पृथ्वीपर वर्षा होती है
और उससे भी बड़ा पर्वत रैवतक है वहां स्वर्ग में निवास करनेवाला रेवती
नक्षत्र सदैव वर्त्तमान रहता है यह ब्रह्माजी को उत्पन्न को हुई रीति है और
उत्तर ओर को श्याम नाम बड़ा पर्वत है वह नवीन बादल के समान प्रकाश-
वान् ऊंचा शोभायमान उज्ज्वलस्वरूप है हे राजन् ! उसीसे मनुष्यों ने श्याम
वर्ण को पाया है धृतराष्ट्र बोले हे संजय ! अब तुमने यह मुझसे बड़ा सन्देह-
युक्त वचन कहा हे सूतपुत्र ! संसार ने कैसे श्यामवर्ण को पाया, संजय बोले
कि हे राजन् ! सब द्वीपों में गोरा नररूप जीव और काला नारायणरूप ईश्वर
पक्षी है उन दोनों वर्णों में जिस हेतु से नारायण की कलारूप श्यामवर्ण प्रकट
हुआ इसीसे उसका नाम श्यामगिरि विख्यात हुआ और उसमें निवास
करने व शाक भोजन करने से मनुष्यों ने भी श्यामवर्ण को पाया हे कौर-
वेन्द्र ! उससे आगे बढ़कर महोदय दुर्गशैल है केशरी और केशरयुक्त पर्वत है
उसीसे वायु उत्पन्न होती है उन दोनों के विस्तार की संख्या क्रम से एक से
दूसरे की दूनी है हे राजन् ! इनके मध्यवर्ती ज्ञानियों ने यह सात खण्ड वर्णन
किये हैं जिनके महामेरु, महाकाश, जलद, कुमुद, उत्तर, जलधार, सुकु-
मार यह सात नाम वर्णन किये हैं, रैवत पहाड़ का खण्ड कौमार और श्याम-

27
bhīṣmaparva |
he kauravanandana ! tuma bhī nyāyapūrvaka mujhase suno vaha dvīpajambudvīpa ke vistāra
se dūnā hai aura samudra bhī vibhāga ke anusāra kṣīrodanāmī hai he rājan ! jisa
samudra se vaha dvīpa cāroṃ ora ko ghirā huā hai usameṃ pavitra deśa haiṃ vahāṃ
manuṣya nahīṃ marate haiṃ tau vahāṃ durbhikṣa kaise hosaktā hai ? vaha kṣamāvān tejadhārī
haiṃ yaha to śākadvīpa kā saṃkṣepa ṭhīka 2 varṇana kiyā aba dūsarī bāta kyā
sunanā cāhate ho ? dhṛtarāṣṭra bole ki he mahājñānin ! tumane isa śākadvīpa kā
saṃkṣepa to ṭhīka kahā parantu usako byorevāra mūlasameta varṇana karo saṃjaya bole
ki he mahārāja ! isīprakāra ke sāta parvata isameṃ maṇiyoṃ se bhūṣita varttamāna
haiṃ aura nadiyāṁ bhī aneka ratnoṃ kī ākara haiṃ inake nāma maiṃ kahatāhūṃ, vahāṃ saba
loga pavitra aura guṇavān haiṃ devatā gandharva aura ṛṣilogoṃ se saṃyukta prathama
parvata meru kahā jātā hai aura pūrva paścima kā sparśa karanevālā dūsarā malaya
parvata hai usa parvata se saba bādala prakaṭa hokara karma meṃ pravṛtta hote haiṃ he kauravya !
usase pūrva kī ora eka jaladhārā nāma baड़ā parvata hai jahāṃpara indra devatā
uttama jala ko grahaṇa karatā hai usī jala se varṣāṛtu meṃ pṛthvīpara varṣā hotī hai
aura usase bhī baड़ā parvata raivataka hai vahāṃ svarga meṃ nivāsa karanevālā revatī
nakṣatra sadaiva varttamāna rahatā hai yaha brahmājī ko utpanna ko huī rīti hai aura
uttara ora ko śyāma nāma baड़ā parvata hai vaha navīna bādala ke samāna prakāśa-
vān ūṃcā śobhāyamāna ujjvalasvarūpa hai he rājan ! usīse manuṣyoṃ ne śyāma
varṇa ko pāyā hai dhṛtarāṣṭra bole he saṃjaya ! aba tumane yaha mujhase baड़ā sandeha-
yukta vacana kahā he sūtaputra ! saṃsāra ne kaise śyāmavarṇa ko pāyā, saṃjaya bole
ki he rājan ! saba dvīpoṃ meṃ gorā nararūpa jīva aura kālā nārāyaṇarūpa īśvara
pakṣī hai una donoṃ varṇoṃ meṃ jisa hetu se nārāyaṇa kī kalārūpa śyāmavarṇa prakaṭa
huā isīse usakā nāma śyāmagiri vikhyāta huā aura usameṃ nivāsa
karane va śāka bhojana karane se manuṣyoṃ ne bhī śyāmavarṇa ko pāyā he kaura-
vendra ! usase āge baढ़kara mahodaya durgaśaila hai keśarī aura keśarayukta parvata hai
usīse vāyu utpanna hotī hai una donoṃ ke vistāra kī saṃkhyā krama se eka se
dūsare kī dūnī hai he rājan ! inake madhyavartī jñāniyoṃ ne yaha sāta khaṇḍa varṇana
kiye haiṃ jinake mahāmeru, mahākāśa, jalada, kumuda, uttara, jaladhāra, suku-
māra yaha sāta nāma varṇana kiye haiṃ, raivata pahāड़ kā khaṇḍa kaumāra aura śyāma-
 
Annotationen