Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Gauḏa, Kālīcaraṇa [ÜbersetzerIn] [Hrsg.]
Bhārtavarṣa kā prācīna itihāsa arthāt Mahabhārata bhāṣā: Bhīṣma-parva; Bhūgola, Khagola ādi sṛṣṭi-vistāra, nadī, parvatādi kī saṃkhyā, ... — Lakhanaū, 1926

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41398#0045
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३०
भीष्मपर्व ।
करते हैं और हे राजन् ! उन ब्रह्माजी को सब देवता और महर्षि योगमन से
पूजन करते हुये सदैव चारों ओर से उपासना करते हैं उन सब द्वीपों में प्रजाओं के
अनेक प्रकार के रत्न जम्बूद्वीप से वर्तमान होते हैं तात्पर्य यह है कि जम्बूद्वीप-
वासी जो जो कर्म करते हैं उनके फल से नानाप्रकार के रत्न वहां वर्त्तमान
होते हैं और अवस्था व्यतीत होने पर शरीर को त्याग कर अपने कर्मसम्बन्धी
द्वीपों में जाकर अपने ही कर्मों से प्रकट हुये उन रत्नों को भोगते हैं ब्रह्मचर्य,
सत्यता और प्रजाओं की शान्तचित्तता से नीरोगतापूर्वक एक से एक द्वीप
की अवस्था दूनी दूनी है इन सब द्वीपों में केवल एक ही देश है उसी देश में
सब देश कहे जाते हैं वह एक धर्मरूप देश देख पड़ता है अर्थात् धर्मफल
भोगने के लिये छओें द्वीप हैं और जम्बूद्वीप कर्म और योग की भूमि है हे राजन् !
आप प्रजापति ईश्वर दण्डधारण करके इन द्वीपों की रक्षा के लिये नियत
रहता है वही राजा है, वही शिव है, वही पितापितामह आदि है, वही सब
जड़ चैतन्य प्रजाओं की रक्षा करता है । हे कौरव ! यहां के प्रजालोग स्वतः
सिद्ध प्राप्त हुये भोजन को खाते हैं, इसके पीछे समा नाम लोकों की निवास-
भूमि देखपड़ती है हे राजन् ! वह चतुर्मुख कमलरूप है और उसका मण्डल
तेंतीस हज़ार योजन है ( ऊपर अठारह हज़ार छःसौ परिधिव्यास वर्णन की है
और केवल वृत्त तेंतीस हज़ार ही कहा) इसका हेतु यह है कि जो पर्वत गोल
से ऊंचे हैं उनको वृत्त के भीतर लेकर मण्डल गणना की है हे राजेन्द्र ! वहां
लोकों के प्रधान चार दिग्गज वामन और ऐरावत आदि नाम से नियत हैं और
इसी प्रकार तीसरा प्रतीक है चौथा प्रभिन्नकरट नाम मुख है उसका प्रमाण मैं
वर्णन नहीं करसक्ता वह गजसमूह सदैव तिरछा ऊंचा नीचा है इससे गणनासे
बाहर है वहां पर सब ओर की वायु चलती है जो हाथी पृथक् और अन्य अन्य
होते हैं वही गज उनको बड़ी प्रकाशवान् खिले कमलों की समान अपनी
सूंड़ों से पकड़ते हैं और पकड़कर शीघ्र ही सौ भाग करके छोड़ते हैं वही गजों
के श्वासों की छोड़ी हुई वायु यहां आती है उसीसे सब प्रजालोग जीवते रहते
हैं धृताराष्ट्र बोले कि, हे संजय ! यह तुम ने बहुत बड़ा विस्तार वर्णन किया
और द्वीपों का भी रूप दिखाया अब हे संजय ! इनके विशेष और और जो भाग
हैं उनका वर्णन करो । संजय बोले हे राजन् ! मैंने द्वीपों का वर्णन किया अब
ग्रहों का वर्णन मूलसमेत सुनो हे कौरवेन्द्र ! राहु ग्रह गोल सुना जाता है उसका

30
bhīṣmaparva |
karate haiṃ aura he rājan ! una brahmājī ko saba devatā aura maharṣi yogamana se
pūjana karate huye sadaiva cāroṃ ora se upāsanā karate haiṃ una saba dvīpoṃ meṃ prajāoṃ ke
aneka prakāra ke ratna jambūdvīpa se vartamāna hote haiṃ tātparya yaha hai ki jambūdvīpa-
vāsī jo jo karma karate haiṃ unake phala se nānāprakāra ke ratna vahāṃ varttamāna
hote haiṃ aura avasthā vyatīta hone para śarīra ko tyāga kara apane karmasambandhī
dvīpoṃ meṃ jākara apane hī karmoṃ se prakaṭa huye una ratnoṃ ko bhogate haiṃ brahmacarya,
satyatā aura prajāoṃ kī śāntacittatā se nīrogatāpūrvaka eka se eka dvīpa
kī avasthā dūnī dūnī hai ina saba dvīpoṃ meṃ kevala eka hī deśa hai usī deśa meṃ
saba deśa kahe jāte haiṃ vaha eka dharmarūpa deśa dekha paड़tā hai arthāt dharmaphala
bhogane ke liye chaoeṃ dvīpa haiṃ aura jambūdvīpa karma aura yoga kī bhūmi hai he rājan !
āpa prajāpati īśvara daṇḍadhāraṇa karake ina dvīpoṃ kī rakṣā ke liye niyata
rahatā hai vahī rājā hai, vahī śiva hai, vahī pitāpitāmaha ādi hai, vahī saba
jaड़ caitanya prajāoṃ kī rakṣā karatā hai | he kaurava ! yahāṃ ke prajāloga svataḥ
siddha prāpta huye bhojana ko khāte haiṃ, isake pīche samā nāma lokoṃ kī nivāsa-
bhūmi dekhapaड़tī hai he rājan ! vaha caturmukha kamalarūpa hai aura usakā maṇḍala
teṃtīsa hazāra yojana hai ( ūpara aṭhāraha hazāra chaḥsau paridhivyāsa varṇana kī hai
aura kevala vṛtta teṃtīsa hazāra hī kahā) isakā hetu yaha hai ki jo parvata gola
se ūṃce haiṃ unako vṛtta ke bhītara lekara maṇḍala gaṇanā kī hai he rājendra ! vahāṃ
lokoṃ ke pradhāna cāra diggaja vāmana aura airāvata ādi nāma se niyata haiṃ aura
isī prakāra tīsarā pratīka hai cauthā prabhinnakaraṭa nāma mukha hai usakā pramāṇa maiṃ
varṇana nahīṃ karasaktā vaha gajasamūha sadaiva tirachā ūṃcā nīcā hai isase gaṇanāse
bāhara hai vahāṃ para saba ora kī vāyu calatī hai jo hāthī pṛthak aura anya anya
hote haiṃ vahī gaja unako baड़ī prakāśavān khile kamaloṃ kī samāna apanī
sūṃड़oṃ se pakaड़te haiṃ aura pakaड़kara śīghra hī sau bhāga karake choड़te haiṃ vahī gajoṃ
ke śvāsoṃ kī choड़ī huī vāyu yahāṃ ātī hai usīse saba prajāloga jīvate rahate
haiṃ dhṛtārāṣṭra bole ki, he saṃjaya ! yaha tuma ne bahuta baड़ā vistāra varṇana kiyā
aura dvīpoṃ kā bhī rūpa dikhāyā aba he saṃjaya ! inake viśeṣa aura aura jo bhāga
haiṃ unakā varṇana karo | saṃjaya bole he rājan ! maiṃne dvīpoṃ kā varṇana kiyā aba
grahoṃ kā varṇana mūlasameta suno he kauravendra ! rāhu graha gola sunā jātā hai usakā
 
Annotationen