Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Gauḏa, Kālīcaraṇa [ÜbersetzerIn] [Hrsg.]
Bhārtavarṣa kā prācīna itihāsa arthāt Mahabhārata bhāṣā: Bhīṣma-parva; Bhūgola, Khagola ādi sṛṣṭi-vistāra, nadī, parvatādi kī saṃkhyā, ... — Lakhanaū, 1926

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41398#0049
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३४
भीष्मपर्व ।
हे संजय ! उस अजितवीर को सब कौरवों ने तो त्याग नहीं किया मेरा निश्चय
करके वज्र के समान हृदय है जो ऐसे पिता भीष्म पराक्रमी के मरनेपर भी
नहीं फटता है वह भरतर्षभ दुराधर्ष सत्यवादी बुद्धि स्मरण में सावधान शास्त्रों
का ज्ञाता होकर युद्ध में कैसे मरा है ? जिसका धनुषरूप बादल बाणरूप जल-
कण और धनुष की टंकार ही गर्जनायुक्त घोर शब्दवाले बड़े बादल ही के
समान ऊंचा है और जैसे इन्द्र दैत्यों को मारता है उसी प्रकार शत्रु के रथियों
को मारते हुये जिस वीरने पाण्डव और पाञ्चालदेशीय वा संजय लोगों पर
वर्षा की उस बाण आदि अनेक भयानक अस्त्रों के समुद्र बाणरूपी ग्राहधारी
दुराधर्ष धनुषरूप तरङ्गवाले अविनाशी निराधार नौकाओं से रहित गदा
खड्गरूप मकर जीवों से व्याप्त घोड़ेरूपी आवर्तों समेत हाथियों से व्याकुल
पदातीरूप मीनों से भरा हुआ शंख दुन्दुभियों से शब्दायमान युद्ध में अपने
वेग से बहुत से हाथी घोड़े पैदलों को डुबानेवाले शत्रुओं के वीरों के हटाने
वाले क्रोध से अग्निरूप तेज से शत्रुओं के संतप्त करनेवाले को कौन कौन से
वीरों ने ऐसे रोक लिया जैसे कि समुद्र को उसकी किनारारूप मर्यादा रोक
लेती है । हे संजय ! शत्रुहन्ता भीष्मजीने युद्धमें दुर्योधन के अभीष्ट के लिये
जो जो कर्म किये उस समय उनके सन्मुख कौन कौन हुए और कौन कौन
से वीरों ने भीष्मजी के दाहिने पक्ष की रक्षा करी और पीछे की ओर से कौन
से सावधान वीरों ने शत्रु के वीरों को हटाया और कौन कौन वीर भीष्मजी के
समीप में जाकर रक्षा करते हुए आगे हुए और किन किन वीरों ने भीष्मजी
के लड़ते समय उत्तरीयभाग की रक्षा करी और वामपार्श्व में होकर किस किस
ने संजय देशियों को मारा और किस किस वीर ने उस दुर्धर्ष भीष्मजी की
आगे से रक्षा की और चलते समय में किस किस ने चारों ओर से उन की रक्षा
करी हे संजय ! उस समूह में से शत्रुओं के वीरों से युद्ध करनेवाले कौन कौन
वीर थे वीरों से रक्षित भीष्मजी ने और भीष्मजी से रक्षित उन वीरों ने युद्ध
के बीच वेग से वा दुःख से विजय होनेवाली राजाओं की सेनाओं को क्यों
नहीं विजय किया ? हे संजय ! जो सब लोकों के ईश्वर प्रजापति के परमपद
के मार्ग में नियत होता है उसके मारने के लिये वह पाण्डव लोग कैसे समर्थ
हुए । कौरवलोग जिस रक्षा के स्थान पर भरोसा करके शत्रुओं से युद्ध करते
हैं उस नरोत्तम भीष्मजी को हे संजय ! तुम डूबा हुआ कहते हो, जिसके

34
bhīṣmaparva |
he saṃjaya ! usa ajitavīra ko saba kauravoṃ ne to tyāga nahīṃ kiyā merā niścaya
karake vajra ke samāna hṛdaya hai jo aise pitā bhīṣma parākramī ke maranepara bhī
nahīṃ phaṭatā hai vaha bharatarṣabha durādharṣa satyavādī buddhi smaraṇa meṃ sāvadhāna śāstroṃ
kā jñātā hokara yuddha meṃ kaise marā hai ? jisakā dhanuṣarūpa bādala bāṇarūpa jala-
kaṇa aura dhanuṣa kī ṭaṃkāra hī garjanāyukta ghora śabdavāle baड़e bādala hī ke
samāna ūṃcā hai aura jaise indra daityoṃ ko māratā hai usī prakāra śatru ke rathiyoṃ
ko mārate huye jisa vīrane pāṇḍava aura pāñcāladeśīya vā saṃjaya logoṃ para
varṣā kī usa bāṇa ādi aneka bhayānaka astroṃ ke samudra bāṇarūpī grāhadhārī
durādharṣa dhanuṣarūpa taraṅgavāle avināśī nirādhāra naukāoṃ se rahita gadā
khaḍgarūpa makara jīvoṃ se vyāpta ghoड़erūpī āvartoṃ sameta hāthiyoṃ se vyākula
padātīrūpa mīnoṃ se bharā huā śaṃkha dundubhiyoṃ se śabdāyamāna yuddha meṃ apane
vega se bahuta se hāthī ghoड़e paidaloṃ ko ḍubānevāle śatruoṃ ke vīroṃ ke haṭāne
vāle krodha se agnirūpa teja se śatruoṃ ke saṃtapta karanevāle ko kauna kauna se
vīroṃ ne aise roka liyā jaise ki samudra ko usakī kinārārūpa maryādā roka
letī hai | he saṃjaya ! śatruhantā bhīṣmajīne yuddhameṃ duryodhana ke abhīṣṭa ke liye
jo jo karma kiye usa samaya unake sanmukha kauna kauna hue aura kauna kauna
se vīroṃ ne bhīṣmajī ke dāhine pakṣa kī rakṣā karī aura pīche kī ora se kauna
se sāvadhāna vīroṃ ne śatru ke vīroṃ ko haṭāyā aura kauna kauna vīra bhīṣmajī ke
samīpa meṃ jākara rakṣā karate hue āge hue aura kina kina vīroṃ ne bhīṣmajī
ke laड़te samaya uttarīyabhāga kī rakṣā karī aura vāmapārśva meṃ hokara kisa kisa
ne saṃjaya deśiyoṃ ko mārā aura kisa kisa vīra ne usa durdharṣa bhīṣmajī kī
āge se rakṣā kī aura calate samaya meṃ kisa kisa ne cāroṃ ora se una kī rakṣā
karī he saṃjaya ! usa samūha meṃ se śatruoṃ ke vīroṃ se yuddha karanevāle kauna kauna
vīra the vīroṃ se rakṣita bhīṣmajī ne aura bhīṣmajī se rakṣita una vīroṃ ne yuddha
ke bīca vega se vā duḥkha se vijaya honevālī rājāoṃ kī senāoṃ ko kyoṃ
nahīṃ vijaya kiyā ? he saṃjaya ! jo saba lokoṃ ke īśvara prajāpati ke paramapada
ke mārga meṃ niyata hotā hai usake mārane ke liye vaha pāṇḍava loga kaise samartha
hue | kauravaloga jisa rakṣā ke sthāna para bharosā karake śatruoṃ se yuddha karate
haiṃ usa narottama bhīṣmajī ko he saṃjaya ! tuma ḍūbā huā kahate ho, jisake
 
Annotationen