Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jagannātha Paṇḍitarāja; Trivedī, Rādhelāla [Komment.] [Hrsg.]; Pāṇḍeya, Rupanārāyaṇa [Hrsg.]
Gaṅgālaharī: padyātmaka ṭīkā sahitā — Lakhanaū, 1955

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33383#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
अथ श्रीगंगालहरी प्रारभ्यते
समृद्ध सौभाग्यं सकल वसुधायाः किमपि तन्
महैश्वर्यं लीलाजनितजगत: खण्डपरशो: ।
श्रुतीनां सर्वस्वं सुकृतमथमूर्तं सुमनसां
सुधा सौन्दर्यं ते सलिलमशिवं न: शमयतु ॥
(१)
सारे पृथ्वी-मण्डल का जो एक महत् सौन्दर्य स्वरूप ।
जगत-जनक भगवान सदाशिव का जो है ऐश्वर्य अनूप ॥
वेदों का सर्वस्व, देवताओं के जिसमें पुण्य भरे ।
अमृत-तुल्य वह मधु जल तेरा पाप हमारे दूर करे ॥


atha śrīgaṃgālaharī prārabhyate
samṛddha saubhāgyaṃ sakala vasudhāyāḥ kimapi tan
mahaiśvaryaṃ līlājanitajagata: khaṇḍaparaśo: |
śrutīnāṃ sarvasvaṃ sukṛtamathamūrtaṃ sumanasāṃ
sudhā saundaryaṃ te salilamaśivaṃ na: śamayatu ||
(1)
sāre pṛthvī-maṇḍala kā jo eka mahat saundarya svarūpa |
jagata-janaka bhagavāna sadāśiva kā jo hai aiśvarya anūpa ||
vedoṃ kā sarvasva, devatāoṃ ke jisameṃ puṇya bhare |
amṛta-tulya vaha madhu jala terā pāpa hamāre dūra kare ||


 
Annotationen