Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kurmī, Baijanātha [VerfasserIn]
Ṣaṭaṛtu varṇana: basanta, grīṣma, barṣā, śarada, hemanta, śiśira, ye chaoṃ ṛtuoṃ kā varṇana doha savaiya va kavittoṃ meṃ kiyāgayā hai — Lakhanaū, 1906

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36580#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
षटऋतु वर्णन । ३
पांडर चमेली चंपफूलन को धनुसर साजि रतिनाथ
हाथ कोपकरि धाइ है ॥ घोरि घोरि जहर से बोरि है
समीर यमदूत से भयावने मलिंद गन गाइहै । होइहै
तुरंत देखि प्राणन को अंतबीर कंतबिन भवन बसंत
ऋतुआइहै ७ देहुकिन फूलने पलासन के बृक्षफूल डार
सहकारनके बौर देहु छावने । चंपकचनार कुंद पांड़र
चमेली बेली चारु कुंज पुंजन मलिंददेहु गावने ॥ धी-
रज धरैगोकौन ऐसेसमै बैजनाथ शीतल सुगंध मंदपौन
देहु धावने । होइ पीर अंत क्योंन धीरज धरंतबीर कंत
को अगंत है बसंत देहु आवने ८ प्रकर प्रताप सो अ-
हाधिकात आतपसी बीर्जगंध गंधबह साहसी सचा-
रितै । प्रबल दरप दलि दलिन अदलकरि बिकच अ-
तान दीन दीन उपहारि तै ॥ बैजनाथ बिरह बलिष्ठरुज
जानिबद शोकित अकांतधाम कांतरि ह्वै जोषितै ॥
देखिजीरहै तिनै तवारहै समै तिमैतिजै तवार दैत ह्वै
तिचैत आवते इतै ९ गंधसार गंधलै मलैसो छूटि मंद
मंददेहु गंधबाहको सुगंध बर्षिधावने । पाटला पलास
चंपमाधवी अनार अंबबेलिनै चमेलि झूलि फूलि देहु
छावने ॥ कोकिला किला कुटीर कुंज कूजि गुंजि गुंजि
बैजनाथ मैनपीर धीर धरिकावने । आवतै बनैत पीव
शोकतै वृथैकरै अवैत पैतसैतबीर चैतदेहु आवने १०
सवैया ॥ रजह्वै परबंधन मूल करै समिधा करिहौ न छ-
लासन में । करिखा मुख फूलन गंध नहीं नहिं नेकहु
स्वाद फलासन में ॥ गुण बैजसुनाथन एकतके कछु
शुद्धन साखतलासन में । मधुमाह अछाहकहैं बिरहीसु


ṣaṭaṛtu varṇana | 3
pāṃḍara camelī caṃpaphūlana ko dhanusara sāji ratinātha
hātha kopakari dhāi hai || ghori ghori jahara se bori hai
samīra yamadūta se bhayāvane maliṃda gana gāihai | hoihai
turaṃta dekhi prāṇana ko aṃtabīra kaṃtabina bhavana basaṃta
ṛtuāihai 7 dehukina phūlane palāsana ke bṛkṣaphūla ḍāra
sahakāranake baura dehu chāvane | caṃpakacanāra kuṃda pāṃड़ra
camelī belī cāru kuṃja puṃjana maliṃdadehu gāvane || dhī-
raja dharaigokauna aisesamai baijanātha śītala sugaṃdha maṃdapauna
dehu dhāvane | hoi pīra aṃta kyoṃna dhīraja dharaṃtabīra kaṃta
ko agaṃta hai basaṃta dehu āvane 8 prakara pratāpa so a-
hādhikāta ātapasī bīrjagaṃdha gaṃdhabaha sāhasī sacā-
ritai | prabala darapa dali dalina adalakari bikaca a-
tāna dīna dīna upahāri tai || baijanātha biraha baliṣṭharuja
jānibada śokita akāṃtadhāma kāṃtari hvai joṣitai ||
dekhijīrahai tinai tavārahai samai timaitijai tavāra daita hvai
ticaita āvate itai 9 gaṃdhasāra gaṃdhalai malaiso chūṭi maṃda
maṃdadehu gaṃdhabāhako sugaṃdha barṣidhāvane | pāṭalā palāsa
caṃpamādhavī anāra aṃbabelinai cameli jhūli phūli dehu
chāvane || kokilā kilā kuṭīra kuṃja kūji guṃji guṃji
baijanātha mainapīra dhīra dharikāvane | āvatai banaita pīva
śokatai vṛthaikarai avaita paitasaitabīra caitadehu āvane 10
savaiyā || rajahvai parabaṃdhana mūla karai samidhā karihau na cha-
lāsana meṃ | karikhā mukha phūlana gaṃdha nahīṃ nahiṃ nekahu
svāda phalāsana meṃ || guṇa baijasunāthana ekatake kachu
śuddhana sākhatalāsana meṃ | madhumāha achāhakahaiṃ birahīsu


 
Annotationen