Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Ludwig, Alfred [Hrsg.]; Ludwig, Alfred [Übers.]
Der Rigveda oder Die heiligen Hymnen der Brāhmana (5) — Prag, 1883

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.43735#0440
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
430

उत्तिस्थातस्तनुवम् सम्भरस्व मेह गात्रम् अव-हा[h] मागरि-
रम् । यत्र भुम्याइ — दधातु ॥ इदम् त एकम् X. 56, 1.
अथाइतानि अस्थिनि अद्भिः प्र क्साल्य कुम्भे वासने (text वासते)
वा क्र्त्व आदाय उपोत्तिस्थति ।
उत्तिस्थ प्रेहि प्रद्रवाउकः क्र्नुस्वपरमे व्योमन् ।
यमेन त्वम् यम्या सम्विदाना इउत्तमम् नकम् अधिरोहेमम् ॥
गम्याम् पलागे वा कुम्भम् निधाय जघनेन
कुम्भम् कर्स्वादिसमानम् आस्नानात् म्र्दा स्नातिति
अग्मन्वति ॥ यद् वाइ देवस्य ॥ या रास्त्राद् ॥ उद् वयम् ॥ धात पु-
नातु ॥ सोम याजिनस्तु पुनर् दहनम् कर्त्तव्यम्
विमुच्यध्वम् इति दक्सिने अन्से बलिवर्दान् विमुच्य अतरिस्म । ज्योतिर्
आपाम ।
उदपात्रेन उदुम्बर गाखया वा उक्सति ।
प्रवातावान्ति V. 83, 4.
पात्र्याम् सर्वाउसधिः सम्युत्य आवपति [
यथा यमाय हार्म्यम् अवपन् पन्च मानवाः (
एवम् वपामि हार्म्यम् यथासाम जिवलोके भूरयः ॥
अपरिमिताभिः गर्कराभिः परिग्रित्य
चित स्थ परिचित स्थ ऊर्ध्वचितः ग्रयध्वम् पितरो देवाता ।
प्रजापतिर् वः सादयतु तया देवतया । आप्यायस्व । सम् ते j
आप्य्ट् समेतु ते इति सिकता व्यूहति
sam te
lostän upadadhäti s. com. zu X. 18, 11.
तिल मिग्राभिर् धानाभिः त्रिर् अपसव्यम् परि किरति । एनिर् धाना
इति अभिवान्यायाइ दुग्धस्यार्ध गरावे मन्थः त्रिर् अपसव्यो पम-
थितः आमपात्रस्थः तर्न् दक्सिनत उपदधाति । एसा ते यमसादने
स्वधा निधियते ग्र्हे । अक्सितिर् नाम ते असाउ । इदम् पित्र्भ्यः प्रभरे
म बर्हिर् देयेभ्यो जिवन्त उत्तरम् भरेम [ इत्यादि पलागान् परिधिन्
परिदधाति । मा त्वा व्र्क्साउ इति
मध्ये नलेसिकान् निदधाति । नलम् प्लवम् आरोहाइतम् इत्यादि पु-
रानेन सर्पिसा गरिरानि सुसम्त्र्प्तानि सम्तर्प्य उत्तरत आसिनः अनन्वि-
क्समानो दर्भेसु निवपति j सविताइतानिति अथाइनम् उपतिस्थन्ते ।
सद्धोता ।
भुक्त भोगेन वाससा अस्थि कुम्भम् निम्र्ज्य उपर्युपरि गिरो
दक्सिना व्युदस्यति परम् म्र्त्यो X. 18, 1. अथास्य कपालानि सुसम्-
भिन्नानि सम्भिनत्ति यथा एसु उदकम् न तिस्थेत्
अथ यदि पुनर् धक्स्यन्तः स्युः अत एवान्गारान् दक्सिनान् निर्-
वर्त्य तिस्रो रात्रिर् इध्वा दहनवद् अवकागम् जोसयित्वा अग्निम् उपस-
माधाय सम्परिस्तिर्य अपरेन अग्निम् दर्भान् सम्स्तिर्य तेसु क्र्स्नजिने
गम्यायाम् द्र्सद् उपलाभ्याम् एवान्जनम् गरिरानि सुसम्पिस्तानि पेसयित्वा
आज्यकुम्भे समुदायुत्य अग्निहोत्रहवन्या जुहोति । अग्निम् उपसमा-
 
Annotationen