Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0323

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
३१४
निष्ठाओं के वास्ते है वैसीही इस निष्ठा के वास्ते भी है सिवाय इसके
गवाही युधिष्ठिर, कुन्ती, द्रौपदी, उग्रसेन, लक्ष्मण, शत्रुघ्न, भरत, बलदेव
जी, लव, कुश, प्रद्युम्न, अनिरुद्ध व जनक इत्यादि हजारों भक्तों की
प्रकट है और एक बात यह भी सब शास्त्रों में लिखी है कि सब नाते-
दारों को भगवत् के नाते से मानना चाहिये अर्थात् बेटा, पोता, भाई,
भतीजा और दूसरों को किसी को किंकर, किसीको जल भरनेवाला,
किसीको रसोइया, किसी को चौका देनेवाला और किसी को सेवा
करनेवाला जाने संसारीनातों को मुख्य न समझे और उनमें कोई भग-
वत् विमुख हो तिसका त्याग उचित है कि प्रह्लाद ने पिता को त्यागदिया
और विभीषणने भाई को और भरतजी ने माता को, राजा बलि ने गुरु को
और गोपिकाओं ने पतिन को और उस त्याग करने में यह नहीं हुआ
कि किसी की कुछ हानि हुई हो बरु ऐसी हुई कि उनका नाम जगत् के
आनन्द और मङ्गल को देता है तो जब कि दूसरे नातेदारों को भगवत्
के नाते से मानना लिखा है तो आपसे आप उचित व आवश्यक करना
ही हुआ कि निज अपना नाता भी स्थिर करले और वह नाता आरो-
पण करना योग्य है कि जैसी मन की रुचि और गहरी प्रीति होय और
मुख्य अभिप्राय सब शास्त्रों का यह है कि भगवत् का किसी प्रकार और
किसी रूप में और किसी रीति से आराधन हो अद्वैतता आर ईश्वरता
भगवत् की निश्चय समझकर दृढ़ विश्वास करलेना चाहिये । यह कदापि
नहीं कि भगवत् न मिले और जबतक कि अद्वैतता और ईश्वरता का
ज्ञान व विश्वास न हो तबतक कुछ प्राप्त नहीं होता इस सौहार्दनिष्ठा की
महिमा व बड़ाई कौन कहसक्ता है और ऐसा प्रताप इस निष्ठा का है कि
अपने आप मन भगवत् में लगता है और क्यों नहीं ऐसा प्रताप इस
निष्ठा का होय कि पूर्णब्रह्म अन्तर्यामी और व्यापक साक्षात् होकर सब
प्रकार से मनभाया व चित चाहा इस निष्ठा के उपासकों का करता है
और करता रहा और आगे पर करेगा कारण ऐसा प्रताप होने इस
निष्ठा का यह है कि दूसरी निष्ठा तो ऐसी प्रसिद्ध हैं कि सब कोई अपने
आपको दास व सिरजा हुआ भगवत् का कह सक्ता है अथवा कोई बात
अपने मतमतान्तर की जानता हो कै न जानता हो और इस निष्ठा में
उसीका मन लगेगा कि जो कुछ जाननेवाला भगवत् के सिद्धान्त और
शास्त्र वर ईश्वरता व चरित्रों का होगा और जब कि शास्त्रों के सब अभि-

bhaktamāla
314
niṣṭhāoṃ ke vāste hai vaisīhī isa niṣṭhā ke vāste bhī hai sivāya isake
gavāhī yudhiṣṭhira, kuntī, draupadī, ugrasena, lakṣmaṇa, śatrughna, bharata, baladeva
jī, lava, kuśa, pradyumna, aniruddha va janaka ityādi hajāroṃ bhaktoṃ kī
prakaṭa hai aura eka bāta yaha bhī saba śāstroṃ meṃ likhī hai ki saba nāte-
dāroṃ ko bhagavat ke nāte se mānanā cāhiye arthāt beṭā, potā, bhāī,
bhatījā aura dūsaroṃ ko kisī ko kiṃkara, kisīko jala bharanevālā,
kisīko rasoiyā, kisī ko caukā denevālā aura kisī ko sevā
karanevālā jāne saṃsārīnātoṃ ko mukhya na samajhe aura unameṃ koī bhaga-
vat vimukha ho tisakā tyāga ucita hai ki prahlāda ne pitā ko tyāgadiyā
aura vibhīṣaṇane bhāī ko aura bharatajī ne mātā ko, rājā bali ne guru ko
aura gopikāoṃ ne patina ko aura usa tyāga karane meṃ yaha nahīṃ huā
ki kisī kī kucha hāni huī ho baru aisī huī ki unakā nāma jagat ke
ānanda aura maṅgala ko detā hai to jaba ki dūsare nātedāroṃ ko bhagavat
ke nāte se mānanā likhā hai to āpase āpa ucita va āvaśyaka karanā
hī huā ki nija apanā nātā bhī sthira karale aura vaha nātā āro-
paṇa karanā yogya hai ki jaisī mana kī ruci aura gaharī prīti hoya aura
mukhya abhiprāya saba śāstroṃ kā yaha hai ki bhagavat kā kisī prakāra aura
kisī rūpa meṃ aura kisī rīti se ārādhana ho advaitatā āra īśvaratā
bhagavat kī niścaya samajhakara dṛढ़ viśvāsa karalenā cāhiye | yaha kadāpi
nahīṃ ki bhagavat na mile aura jabataka ki advaitatā aura īśvaratā kā
jñāna va viśvāsa na ho tabataka kucha prāpta nahīṃ hotā isa sauhārdaniṣṭhā kī
mahimā va baड़āī kauna kahasaktā hai aura aisā pratāpa isa niṣṭhā kā hai ki
apane āpa mana bhagavat meṃ lagatā hai aura kyoṃ nahīṃ aisā pratāpa isa
niṣṭhā kā hoya ki pūrṇabrahma antaryāmī aura vyāpaka sākṣāt hokara saba
prakāra se manabhāyā va cita cāhā isa niṣṭhā ke upāsakoṃ kā karatā hai
aura karatā rahā aura āge para karegā kāraṇa aisā pratāpa hone isa
niṣṭhā kā yaha hai ki dūsarī niṣṭhā to aisī prasiddha haiṃ ki saba koī apane
āpako dāsa va sirajā huā bhagavat kā kaha saktā hai athavā koī bāta
apane matamatāntara kī jānatā ho kai na jānatā ho aura isa niṣṭhā meṃ
usīkā mana lagegā ki jo kucha jānanevālā bhagavat ke siddhānta aura
śāstra vara īśvaratā va caritroṃ kā hogā aura jaba ki śāstroṃ ke saba abhi-
 
Annotationen