Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0406

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
३९७
कथा मानदास की ।
मानदासजी परमभक्त परोपकारी दयावान् सुशील हुये श्रीरघुनन्दन
स्वामी के चरणकमलों में प्रेम और भक्ति अनन्य थी जानकीजीवन
महाराज के जो चरित्र रामायण व हनुमन्नाटक और दूसरे रामायणों में
गोप्य करके लिखे हैं उनको मानदासजी ने भाषा में इस सुघड़ाई व कवि-
ताई से वर्णन किया कि सबको प्रिय और दोनोंलोक में लाभ देनेवाले हैं
यद्यपि नवरस की जिनका वृत्तान्त ग्रन्थ के आरम्भ में लिखा गया अपने
ग्रन्थ में विस्तार से वर्णन किया परन्तु भगवत् का शृङ्गार और माधुर्य
रस ऐसा लिखा कि जिसके पढ़ने सुनने से निश्चय करके मन भगवत्स्व-
रूप में लगजाता है और जो रीति शृङ्गार की श्रीकृष्णचरित्र में उपासकों
ने वर्णन की है उसी प्रकार रामचरित्र में मानदासजी ने वर्णन किया ।
कथा कृष्णदासजी की ।
कृष्णदासजी परमभक्त और पण्डित हुये श्रीगोविन्दचन्द्र महाराज
के रूप माधुरी और शृङ्गार में मग्न होकर उनके रसमें रात दिन मत्त
रहते थे भगवत्सेवा ऐसी प्रीति से करते कि सेवा के स्वरूप हो जाते
भगवद्भक्तों को भांति भांति के भोजन और प्रसाद दिया करते और जो
कोई साधु उनकी संप्रदाय का होता तो उसके साथ बड़ी प्रीति से मिला
करते, भगवच्चरित्रों के कीर्तन और स्वरूप के चिन्तवन और अनुभव में
ऐसे आनन्द और बेसुधि रहाकरते थे कि वर्णन उसका नहीं होसक्ता ।
निष्ठा चौबीसवीं ।
प्रेमके वर्णन में व जिसमें सोलहभक्तों की कथा वर्णन है ।
श्रीकृष्णस्वामी के चरणकमलों की साधुहृदरेखा को दण्डवत् करके
रामावतार को दण्डवत् करता हूँ कि जगत के उद्धार के हेतु अयोध्यापुरी
में धारणकरके रावण इत्यादि राक्षसों को वध किया और धर्म की मर्याद
को दृढ़ आरोपण करके पवित्र चरित्र जगत् में फैलाये यह प्रेमनिष्ठा
भगवत्रूप है और जितनी निष्ठा इसके पूर्व वर्णन हो चुकीं उन सबका
सार व परिणाम यह निष्ठा है इसके आगे कोई और पदवी नहीं कि
उसको साधन करना पड़े । जीवन्मुक्त जो विख्यात हैं सो इसी प्रेम के दृढ़
होनेको कहते हैं और कोई २ जो कैवल्यमुक्ति कहते हैं वह भी इसी
प्रेम और उसके दृढ़ होनेको कहते हैं । अब कुछ अर्थ व विवरण उस प्रेम
का लिखाजाता है । शाण्डिल्य ऋषीश्वर ने पहले भूमिका में अपने सूत्रों
के यह सूत्र लिखा है ।

bhaktamāla
397
kathā mānadāsa kī |
mānadāsajī paramabhakta paropakārī dayāvān suśīla huye śrīraghunandana
svāmī ke caraṇakamaloṃ meṃ prema aura bhakti ananya thī jānakījīvana
mahārāja ke jo caritra rāmāyaṇa va hanumannāṭaka aura dūsare rāmāyaṇoṃ meṃ
gopya karake likhe haiṃ unako mānadāsajī ne bhāṣā meṃ isa sughaड़āī va kavi-
tāī se varṇana kiyā ki sabako priya aura donoṃloka meṃ lābha denevāle haiṃ
yadyapi navarasa kī jinakā vṛttānta grantha ke ārambha meṃ likhā gayā apane
grantha meṃ vistāra se varṇana kiyā parantu bhagavat kā śṛṅgāra aura mādhurya
rasa aisā likhā ki jisake paढ़ne sunane se niścaya karake mana bhagavatsva-
rūpa meṃ lagajātā hai aura jo rīti śṛṅgāra kī śrīkṛṣṇacaritra meṃ upāsakoṃ
ne varṇana kī hai usī prakāra rāmacaritra meṃ mānadāsajī ne varṇana kiyā |
kathā kṛṣṇadāsajī kī |
kṛṣṇadāsajī paramabhakta aura paṇḍita huye śrīgovindacandra mahārāja
ke rūpa mādhurī aura śṛṅgāra meṃ magna hokara unake rasameṃ rāta dina matta
rahate the bhagavatsevā aisī prīti se karate ki sevā ke svarūpa ho jāte
bhagavadbhaktoṃ ko bhāṃti bhāṃti ke bhojana aura prasāda diyā karate aura jo
koī sādhu unakī saṃpradāya kā hotā to usake sātha baड़ī prīti se milā
karate, bhagavaccaritroṃ ke kīrtana aura svarūpa ke cintavana aura anubhava meṃ
aise ānanda aura besudhi rahākarate the ki varṇana usakā nahīṃ hosaktā |
niṣṭhā caubīsavīṃ |
premake varṇana meṃ va jisameṃ solahabhaktoṃ kī kathā varṇana hai |
śrīkṛṣṇasvāmī ke caraṇakamaloṃ kī sādhuhṛdarekhā ko daṇḍavat karake
rāmāvatāra ko daṇḍavat karatā hūṁ ki jagata ke uddhāra ke hetu ayodhyāpurī
meṃ dhāraṇakarake rāvaṇa ityādi rākṣasoṃ ko vadha kiyā aura dharma kī maryāda
ko dṛढ़ āropaṇa karake pavitra caritra jagat meṃ phailāye yaha premaniṣṭhā
bhagavatrūpa hai aura jitanī niṣṭhā isake pūrva varṇana ho cukīṃ una sabakā
sāra va pariṇāma yaha niṣṭhā hai isake āge koī aura padavī nahīṃ ki
usako sādhana karanā paड़e | jīvanmukta jo vikhyāta haiṃ so isī prema ke dṛढ़
honeko kahate haiṃ aura koī 2 jo kaivalyamukti kahate haiṃ vaha bhī isī
prema aura usake dṛढ़ honeko kahate haiṃ | aba kucha artha va vivaraṇa usa prema
kā likhājātā hai | śāṇḍilya ṛṣīśvara ne pahale bhūmikā meṃ apane sūtroṃ
ke yaha sūtra likhā hai |
 
Annotationen