Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.41411#0055
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
किष्किन्धाकाण्ड । ४९
कर्म्मानुसार फलदेनेवाला कोई चैतन्य परमात्माहै अरु सोई यह
सम्यक् विशेष ज्ञानरूप रामजीहैं, ऐसा विचार निश्चयकर अपने
अनीश्वरवाद पक्षसेगिरके सेश्वरवादको प्राप्तहुआ उक्तबालि सो
उक्त रामजीसे कहताहुआ कि हे स्वामी ! आप मुझको पातकी क-
हतेहौ अरु आपके कहन प्रमाण मैं पातकीरहा परन्तु अब नहीं
;क्योंकि जिसका नाम सर्वपापोंका नाशकर्त्ता है अरु तिस नाम
करके लखाया जो । "शुद्धमपाप विद्धम्" । इत्यादि प्रमाणोंसे पर-
मपावन सदाशुद्ध पापरहित परमात्मतत्त्व लक्ष्यरूपनामी आप
सो आप अपने स्वरूपकरके निर्विशेष होतसन्ते भी जनहितार्थ
विशेषरूप धार घटवत् भेरेसमक्ष प्रत्यक्षहुये खड़ेहौ अरु मुझको
अपनी परमपवित्र दृष्टिसे आप देखते हौ अरु मैं अपने चक्षुसे
आपको प्रत्यक्ष देखताहौं, अरु मेरे अन्तःकरणकी वृति चक्षुद्वारा
निकल आपके परमपावनरूप में दर्शनदृश्य सम्बंधपाय अपने
आश्रय सामान्य अन्तःकरणको सर्व कर्मरूप पापोंसे शुद्धकरती
है ताते; अरु आपके दर्शनसे सर्वपाप दूरहोते हैं । "तद्ययेषीका
तूलमग्नौप्रीतंप्रदूयेतैवंहास्यसर्व्वे पाप्मानः प्रदूयन्ते" । जैसे ई-
र्षाका (सिरकी, सेठा) की रुई बहुतसीभी थोड़ेही अग्निकरके अति
शीघ्रनिःशेषहोतीहै, हे भगवन् ! तैसेही आपके दर्शन (साक्षात्कार-
मात्र) सेही पापोंके समूह नाशहोतेहैं ऐसा वेदभीकहताहै, अतएव
हे नाथ ! अब मैं पातकी न रहके आापकी उस गतिको प्राप्तहुआ
हौं कि । "गतिरत्ननास्ति" । इत्यादि प्रमाण से जिसके आगे
अन्यगति नहीं वा जिस गतिके पाये अवगति रहती नहीं, तिस
आपकी गतिको पायाहौं [ अर्थात् जो कर्मकरके अन्तमें । "ब्रह्मा
र्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैवतेनगंतव्यं ब्रह्मकर्मस
माधिना" । "कायेनवाचा मनसेन्द्रियर्वा बुद्ध्यात्मनावा प्रकृतेः
स्वभावात् । करोतियत्तत्सकलं परस्मैनारायणायेतिसमर्पयेत्तत्" ]
इत्यादि प्रमाण से आपके अर्पण कियाजाताहै सो कर्म संसार
विषयक होता नहीं ॥
३ हे सौम्य ! उक्त प्रकार जब पूर्व मीमांसा बालि सम्यक्


kiṣkindhākāṇḍa | 49
karmmānusāra phaladenevālā koī caitanya paramātmāhai aru soī yaha
samyak viśeṣa jñānarūpa rāmajīhaiṃ, aisā vicāra niścayakara apane
anīśvaravāda pakṣasegirake seśvaravādako prāptahuā uktabāli so
ukta rāmajīse kahatāhuā ki he svāmī ! āpa mujhako pātakī ka-
hatehau aru āpake kahana pramāṇa maiṃ pātakīrahā parantu aba nahīṃ
;kyoṃki jisakā nāma sarvapāpoṃkā nāśakarttā hai aru tisa nāma
karake lakhāyā jo | "śuddhamapāpa viddham" | ityādi pramāṇoṃse para-
mapāvana sadāśuddha pāparahita paramātmatattva lakṣyarūpanāmī āpa
so āpa apane svarūpakarake nirviśeṣa hotasante bhī janahitārtha
viśeṣarūpa dhāra ghaṭavat bheresamakṣa pratyakṣahuye khaड़ehau aru mujhako
apanī paramapavitra dṛṣṭise āpa dekhate hau aru maiṃ apane cakṣuse
āpako pratyakṣa dekhatāhauṃ, aru mere antaḥkaraṇakī vṛti cakṣudvārā
nikala āpake paramapāvanarūpa meṃ darśanadṛśya sambaṃdhapāya apane
āśraya sāmānya antaḥkaraṇako sarva karmarūpa pāpoṃse śuddhakaratī
hai tāte; aru āpake darśanase sarvapāpa dūrahote haiṃ | "tadyayeṣīkā
tūlamagnauprītaṃpradūyetaivaṃhāsyasarvve pāpmānaḥ pradūyante" | jaise ī-
rṣākā (sirakī, seṭhā) kī ruī bahutasībhī thoड़ehī agnikarake ati
śīghraniḥśeṣahotīhai, he bhagavan ! taisehī āpake darśana (sākṣātkāra-
mātra) sehī pāpoṃke samūha nāśahotehaiṃ aisā vedabhīkahatāhai, ataeva
he nātha ! aba maiṃ pātakī na rahake āāpakī usa gatiko prāptahuā
hauṃ ki | "gatiratnanāsti" | ityādi pramāṇa se jisake āge
anyagati nahīṃ vā jisa gatike pāye avagati rahatī nahīṃ, tisa
āpakī gatiko pāyāhauṃ [ arthāt jo karmakarake antameṃ | "brahmā
rpaṇaṃ brahmahavirbrahmāgnau brahmaṇāhutam | brahmaivatenagaṃtavyaṃ brahmakarmasa
mādhinā" | "kāyenavācā manasendriyarvā buddhyātmanāvā prakṛteḥ
svabhāvāt | karotiyattatsakalaṃ parasmainārāyaṇāyetisamarpayettat" ]
ityādi pramāṇa se āpake arpaṇa kiyājātāhai so karma saṃsāra
viṣayaka hotā nahīṃ ||
3 he saumya ! ukta prakāra jaba pūrva mīmāṃsā bāli samyak
7
 
Annotationen