Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0059
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड । ५३
रूप शरीरको त्याग जिस अन्तःकरण रूपा योनि में कर्मरूप से
उत्पन्न होवों तहां रामपद में अनुरागवान् होवों [ अर्थात् उक्त
बालि जो रामजी से कहता है कि जहां मैं अपने कर्मवश उत्पन्न
होवों तहां रामपदमें अनुरागी होवों, सो रामजी के समक्ष राम
पद में अनुरागकी याचना करनेका तत्पर्य यहहै कि बालि राम
शब्द के वाच्य दशरथात्मज रामजी से विनय करता है कि अब मैं
अपने कर्म्मानुसार जिस योनि में प्रकट होवों तहां आप रामके
लक्ष्य स्वरूप में अनुरागवान् होवों । अरु अध्यात्म प्रसंगसे उक्त
बालि कहता है कि मैं कर्म्मरूप होने से जिस जिस अन्तःकरण
रूपयोनिमें प्रकट होवों तहां तहां रामपद के अर्थात् तत्पद के
लक्ष्य निरुपाधि आप में अनुरागवान् ही होवों, अर्थात् अब कर्म
रूपसे मैं जहां प्रकट होवों तहां सम्यक् ज्ञानसम्बन्धीहीहोवों ॥
हे सौम्य ! उक्त पूर्व मीमांसारूप बालिने अपने अन्तसमय अप-
ने सम्मुख रामजी को देख पहिचान के उसके नामके प्रभाव से
मोक्ष होता है यह जान रामजी के समक्ष श्रवण कराय कहा कि
जिसके नाम के स्मरण मात्रसे मोक्षहोता है सो नामी आप सा-
क्षात् मेरे समक्ष खड़ेहौ ताते ऐसा समय मुझको मोक्षहोने का
पुनः कब प्राप्तहोगा, किन्तु न होगा' अरु पुनः यह भी कहता है
कि मैं अपने कर्म्मवश जहां उत्पन्न होचों तहां रामपदमें अनु-
रागी होवों, सो यह जो साक्षात् ज्ञानस्वरूप रामजी को पायके
भी अपने बिषे कर्मानुसार उत्तर शरीर की प्राप्ति की भावना है
सो कर्म्म संस्कारकी प्राबल्यताहै, ताते अभिप्राय यहहै जो ज्ञान
प्राप्त होनेपर भी पूर्वाध्यासवश अपने बिषे कर्म्मादि भास आवते
हैं सो विना दृढ़ आत्मअभ्यास बिचार समाधि के निर्मूल होते
नहीं, अतएव । "अभ्यासनीयोमुहुर्मुहु:" । वारंवार आत्मविचार
अभ्यास योग्यहै हेसौम्य ! यहां तो उक्त बालि अरु रामजीकाउक्त
प्रकार संवाद होताही है कि उधर उक्त बालिके वध होनेके समा-
चारउक्त किष्किन्धा में श्रवणकर उक्त बालिकी स्त्री तारा अपने
अंगदनाम पुत्रको साथले वहां आवती हुई कि जहां उक्तरामजी

kiṣkindhākāṇḍa | 53
rūpa śarīrako tyāga jisa antaḥkaraṇa rūpā yoni meṃ karmarūpa se
utpanna hovoṃ tahāṃ rāmapada meṃ anurāgavān hovoṃ [ arthāt ukta
bāli jo rāmajī se kahatā hai ki jahāṃ maiṃ apane karmavaśa utpanna
hovoṃ tahāṃ rāmapadameṃ anurāgī hovoṃ, so rāmajī ke samakṣa rāma
pada meṃ anurāgakī yācanā karanekā tatparya yahahai ki bāli rāma
śabda ke vācya daśarathātmaja rāmajī se vinaya karatā hai ki aba maiṃ
apane karmmānusāra jisa yoni meṃ prakaṭa hovoṃ tahāṃ āpa rāmake
lakṣya svarūpa meṃ anurāgavān hovoṃ | aru adhyātma prasaṃgase ukta
bāli kahatā hai ki maiṃ karmmarūpa hone se jisa jisa antaḥkaraṇa
rūpayonimeṃ prakaṭa hovoṃ tahāṃ tahāṃ rāmapada ke arthāt tatpada ke
lakṣya nirupādhi āpa meṃ anurāgavān hī hovoṃ, arthāt aba karma
rūpase maiṃ jahāṃ prakaṭa hovoṃ tahāṃ samyak jñānasambandhīhīhovoṃ ||
he saumya ! ukta pūrva mīmāṃsārūpa bāline apane antasamaya apa-
ne sammukha rāmajī ko dekha pahicāna ke usake nāmake prabhāva se
mokṣa hotā hai yaha jāna rāmajī ke samakṣa śravaṇa karāya kahā ki
jisake nāma ke smaraṇa mātrase mokṣahotā hai so nāmī āpa sā-
kṣāt mere samakṣa khaड़ehau tāte aisā samaya mujhako mokṣahone kā
punaḥ kaba prāptahogā, kintu na hogā' aru punaḥ yaha bhī kahatā hai
ki maiṃ apane karmmavaśa jahāṃ utpanna hocoṃ tahāṃ rāmapadameṃ anu-
rāgī hovoṃ, so yaha jo sākṣāt jñānasvarūpa rāmajī ko pāyake
bhī apane biṣe karmānusāra uttara śarīra kī prāpti kī bhāvanā hai
so karmma saṃskārakī prābalyatāhai, tāte abhiprāya yahahai jo jñāna
prāpta honepara bhī pūrvādhyāsavaśa apane biṣe karmmādi bhāsa āvate
haiṃ so vinā dṛṛha ātmaabhyāsa bicāra samādhi ke nirmūla hote
nahīṃ, ataeva | "abhyāsanīyomuhurmuhu:" | vāraṃvāra ātmavicāra
abhyāsa yogyahai hesaumya ! yahāṃ to ukta bāli aru rāmajīkāukta
prakāra saṃvāda hotāhī hai ki udhara ukta bālike vadha honeke samā-
cāraükta kiṣkindhā meṃ śravaṇakara ukta bālikī strī tārā apane
aṃgadanāma putrako sāthale vahāṃ āvatī huī ki jahāṃ uktarāmajī
 
Annotationen