Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0058
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५२ रामायण अध्यात्मविचार ।
मिच्छन्कस्यकामायशरीरमनुसंज्वरेत्" । इत्यादि प्रमाणसे आप
का बोध अरु दर्शन पायके पुनः इस महाअमंगल अनात्म दुःख-
मय शरीरको धारनेकी इच्छा कौनकरेगा किन्तु कोईभी विवेकी
न करेगा, हे भगवन् ! ब्रह्मलोक से लेके शेषलोकपर्यंत यावत्
शरीरहैं सो सर्व राग द्वेषरूप कांटों करके युक्तहैं, तहां देवता के
शरीर गलाबके वृक्षवत्हैं अरु मनुष्यके शरीर कीकर करील के
वृक्षवत्हैं, अरु असुर पशु आदिको के शरीर करंजुआ कटहरीके
वृक्षवत्हैं, हे भगवन् ! देवादिकों के शरीर से पिपीलिका के शरीर
पर्यंत जो शरीरोंका धारण करनाहै सोई उक्त वृक्षोंसे आलिङ्गन
करना है । अरु आपका जो स्वरूपरूपी शरीर है सो पाप पुण्य
शुभ अशुभ दुःख सुख राग द्वेषइत्यादि द्वंद्वरूप कण्टकोंसे रहित
परमसुखरूप है अरु पराशान्ति उसकी छाया है अरु परमानन्द
उसका फलहै । तथाच । "आानन्दमूलगुणपल्लवतत्त्वशाखावेदांत
पुष्यफलमोक्षरसादिपूर्णम् । चेतोविहङ्गरितुंगतरुंविहाय संसार
शुष्कविटपेवदर्किंकरोषि" । ताते हे भगवन् ! परमानन्द मोक्षामृत
सुख का दाता आपका स्वरूपरूप कल्पवृक्ष तिसके आश्रय को
त्याग संसारिक जीवोंके दुःखमय कण्टकों करके युक्त शरीर स-
मुदायरूप करंजुआके वनको कौन सा मूढ़ जीवरूप पक्षी आश्र-
यकरेगा किंतु कोई भी न करेगा, अरु हे भगवन् ! आप जो मुझसे
कहतेहौ कि तू इस शरीरको धारण किये चिरकालपर्यंत जीवता
रहो सो । "दीर्घेजीवितेकोरमेत" । हे भगवन् ! ऐसा कौन अ-
विवेकी है जो साक्षात् आपको पायके भी चिरकाल जीवने की
इच्छा करेगा किंतु न करेगा, अरु हे भगवन् ! इस महाअशुचि
अस्थिमांसमय शरीरका चिरकालपर्यंन धारण करना तो अज्ञान
की कृपा से होता है, ताते अब आप शरीरादि विषयक कृपाको
त्याग मुझको सो वरदान दीजिये कि जो मैं आपसे याचनाकरों
इस प्रकार जब उक्त बालि ने उक्त रामजी से याचनार्थ विनय
किया तब उक्त रामजी ने कहा कि जो तेरी इच्छा होय सो मांग
तब उक्त बालिने कहा कि हे स्वामीजी ! मैं अपने केवल कर्मवाद

52 rāmāyaṇa adhyātmavicāra |
micchankasyakāmāyaśarīramanusaṃjvaret" | ityādi pramāṇase āpa
kā bodha aru darśana pāyake punaḥ isa mahāamaṃgala anātma duḥkha-
maya śarīrako dhāranekī icchā kaunakaregā kintu koībhī vivekī
na karegā, he bhagavan ! brahmaloka se leke śeṣalokaparyaṃta yāvat
śarīrahaiṃ so sarva rāga dveṣarūpa kāṃṭoṃ karake yuktahaiṃ, tahāṃ devatā ke
śarīra galābake vṛkṣavathaiṃ aru manuṣyake śarīra kīkara karīla ke
vṛkṣavathaiṃ, aru asura paśu ādiko ke śarīra karaṃjuā kaṭaharīke
vṛkṣavathaiṃ, he bhagavan ! devādikoṃ ke śarīra se pipīlikā ke śarīra
paryaṃta jo śarīroṃkā dhāraṇa karanāhai soī ukta vṛkṣoṃse āliṅgana
karanā hai | aru āpakā jo svarūparūpī śarīra hai so pāpa puṇya
śubha aśubha duḥkha sukha rāga dveṣaïtyādi dvaṃdvarūpa kaṇṭakoṃse rahita
paramasukharūpa hai aru parāśānti usakī chāyā hai aru paramānanda
usakā phalahai | tathāca | "āānandamūlaguṇapallavatattvaśākhāvedāṃta
puṣyaphalamokṣarasādipūrṇam | cetovihaṅgarituṃgataruṃvihāya saṃsāra
śuṣkaviṭapevadarkiṃkaroṣi" | tāte he bhagavan ! paramānanda mokṣāmṛta
sukha kā dātā āpakā svarūparūpa kalpavṛkṣa tisake āśraya ko
tyāga saṃsārika jīvoṃke duḥkhamaya kaṇṭakoṃ karake yukta śarīra sa-
mudāyarūpa karaṃjuāke vanako kauna sā mūṛha jīvarūpa pakṣī āśra-
yakaregā kiṃtu koī bhī na karegā, aru he bhagavan ! āpa jo mujhase
kahatehau ki tū isa śarīrako dhāraṇa kiye cirakālaparyaṃta jīvatā
raho so | "dīrghejīvitekorameta" | he bhagavan ! aisā kauna a-
vivekī hai jo sākṣāt āpako pāyake bhī cirakāla jīvane kī
icchā karegā kiṃtu na karegā, aru he bhagavan ! isa mahāaśuci
asthimāṃsamaya śarīrakā cirakālaparyaṃna dhāraṇa karanā to ajñāna
kī kṛpā se hotā hai, tāte aba āpa śarīrādi viṣayaka kṛpāko
tyāga mujhako so varadāna dījiye ki jo maiṃ āpase yācanākaroṃ
isa prakāra jaba ukta bāli ne ukta rāmajī se yācanārtha vinaya
kiyā taba ukta rāmajī ne kahā ki jo terī icchā hoya so māṃga
taba ukta bāline kahā ki he svāmījī ! maiṃ apane kevala karmavāda
 
Annotationen