Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0025
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड । १९
परिच्छिन पुरुषहै उसको सर्व रूपता नहीं ताते स्त्री को एक अ-
पने पतिमें ही पुरुष भावका होना युक्तहीहै, परन्तु सर्वका का-
रण सर्वका आश्रय परमपुरुष परमात्मा एक है । अरु । "सत्वे
वसोम्येदमग्रआसीदेकमेवा द्वितीयम्तदैक्षतबहुस्यांप्रजायेयेति" ।
इत्यादि प्रमाणसे वो परमात्मा अपनी इच्छासे अपनेबिषे आप
ही सर्वरूप धार सुशोभित हुआहै, ताते उसकी जो उक्त प्रकार
की अनन्य उपासना है सोई समीचीनहै अन्य नहीं, ताते मत
वादीके मतको त्याग श्रुति गीता भागवतादि सच्छास्त्रों के एक
सम्मतसे जो अभेद अनन्य उपासना है सोई मुख्य अनन्य उ-
पासना है, अरु उस उपासना का करने वाला शुद्ध उपासक है
सोई उक्त रामजीको प्रिय है और नहीं ॥
इति रामायणेऽध्यात्मगोचरे किष्किन्धाकाण्डे
राम हनुमत्समागम वर्णनन्नाम
प्रथमं प्रकरणं समाप्तम्
हरिः ॐ तत्सत्

अथ रामायणेऽध्यात्मगोचरे किष्किन्धाकाण्डे
राम सुग्रीव समागम वर्णनन्नाम
द्वितीयं प्रकरणं प्रारभ्यते
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार । "त्रैगुण्य विषया
वेदानिस्त्रैगुण्योभवार्ज्जुन" । इत्यादि प्रमाण से सर्व कर्म्म की
सत्त्वगुणात्मक निर्गुण निवृत्तिरूप ऋष्यमूक पर्वतके निकट ज्ञान
कांड उत्तर मीमांसा रूप सुग्रीव की प्रेरणा से "तत्त्वमसि" महा
वाक्यरूप हनुमान्ने अपने बिषे केवल साधारण वेदवाक्यतारूप
ब्राह्मणका स्वरूपधार ज्ञानकर्मके समुच्चय चिह्नके धारणकर्त्ता
जे सम्यक् विशेष ज्ञान रूप रामजी तिनके समीप जाय उनके
त्वंपद अरु तत्पद के वाच्यबिषे प्रश्न किया कि आप तत्पद का

kiṣkindhākāṇḍa | 19
paricchina puruṣahai usako sarva rūpatā nahīṃ tāte strī ko eka a-
pane patimeṃ hī puruṣa bhāvakā honā yuktahīhai, parantu sarvakā kā-
raṇa sarvakā āśraya paramapuruṣa paramātmā eka hai | aru | "satve
vasomyedamagraāsīdekamevā dvitīyamtadaikṣatabahusyāṃprajāyeyeti" |
ityādi pramāṇase vo paramātmā apanī icchāse apanebiṣe āpa
hī sarvarūpa dhāra suśobhita huāhai, tāte usakī jo ukta prakāra
kī ananya upāsanā hai soī samīcīnahai anya nahīṃ, tāte mata
vādīke matako tyāga śruti gītā bhāgavatādi sacchāstroṃ ke eka
sammatase jo abheda ananya upāsanā hai soī mukhya ananya u-
pāsanā hai, aru usa upāsanā kā karane vālā śuddha upāsaka hai
soī ukta rāmajīko priya hai aura nahīṃ ||
iti rāmāyaṇe 'dhyātmagocare kiṣkindhākāṇḍe
rāma hanumatsamāgama varṇanannāma
prathamaṃ prakaraṇaṃ samāptam
hariḥ ॐ tatsat

atha rāmāyaṇe 'dhyātmagocare kiṣkindhākāṇḍe
rāma sugrīva samāgama varṇanannāma
dvitīyaṃ prakaraṇaṃ prārabhyate
1 || śrīgururuvāca || he saumya ! ukta prakāra | "traiguṇya viṣayā
vedānistraiguṇyobhavārjjuna" | ityādi pramāṇa se sarva karmma kī
sattvaguṇātmaka nirguṇa nivṛttirūpa ṛṣyamūka parvatake nikaṭa jñāna
kāṃḍa uttara mīmāṃsā rūpa sugrīva kī preraṇā se "tattvamasi" mahā
vākyarūpa hanumānne apane biṣe kevala sādhāraṇa vedavākyatārūpa
brāhmaṇakā svarūpadhāra jñānakarmake samuccaya cihnake dhāraṇakarttā
je samyak viśeṣa jñāna rūpa rāmajī tinake samīpa jāya unake
tvaṃpada aru tatpada ke vācyabiṣe praśna kiyā ki āpa tatpada kā
 
Annotationen