Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0065
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड । ५९

अथरामायणेऽध्यात्मगोचरेकिष्किन्धाकाण्डेचातुर्मास
प्रसंगोपदेशवर्णनन्नामचतुर्थप्रकरणंप्रारभ्यते ।।
१ ।। श्री गुरुरुवाच ।। हे सौम्य ! उक्त प्रकार जब सम्यक् विशेष
ज्ञानरूप रामजीने अपने प्रतिपादक सखा उत्तर मीमांसारूप
सुग्रीवकीसहायताके अर्थ पूर्वमीमांसारूप बालिकाबाधरूप वध
करके उसके राज्यके अधिकारपर उक्त सुग्रीवको स्थापित किया
अरु उक्त बालिके पुत्र विश्वासरूप अंगद को युवराजपद बिषे
स्थापितकिया तब उक्त सुग्रीव कर्म की समष्टतारूप किष्किंधा
की यज्ञादिरूप प्रजाको सम्यक् ज्ञानरूप परमात्मा सम्बन्धीहोने
के अर्थ अन्तःकरण की शुद्धिहोने पर्यन्त निष्कामता से बर्त्ता-
वताहुआ, अरु आप अपने अन्यमन्त्री आदिकों को भी उसही
प्रकार बर्त्तावताहुआ सुखपूर्वक राज्यकरता हुआ । शिवजी महा-
राज कहते हैं कि हे उम ! इस जगत् में सर्वजीवों के परम हित-
कारी जैसे सम्यक् विशेष ज्ञानरूप रामजी हैं तैसे मन्रोषदेष्टा
गुरु अरु जन्म के दाता माता पिता अरु पालनकर्ता स्वामी
इत्यादि कोई भी नहीं, अरु संसार की व्यावहारिक सत्ताबिषे
यह रीतिहै कि यावत् सुर नर मुनि आदिक सर्व अपने २ स्वा-
रथके अर्थ प्रीति करतेहैं परके अर्थ नहीं, हे सौम्य ! देखो उत्तर
मीमांसारूप सुग्रीव अपने ज्येष्ठ भ्राता पूर्वमीमांसारूप बालिके
भयसे दिन रात्रि व्याकुल हुआ भ्रमताहीरहा, अरु उसकी ओर
की चिन्ता से सर्वदा उसका हृदय तपताहीरहा [ अर्थात् जो
पुरुष ज्ञानकांडका संस्कारपाय विवेकवान्हुआ कर्मकी गतिको
जानताहै सो कर्म के भयसे त्रासित हुआ रात्रि दिन उसकी
निवृत्ति की चिन्ताही में युक्त रहताहै ] तिस सुग्रीव को उक्त
रामजीने उक्त बालिके भयसे रहितकर समस्त वेदके मंत्र रूप
वानरों का अधिपति किया, ताते उक्त रामजी के समान कृपा
सागर भक्तवत्सल अशरणके शरण भक्त हितकारी और कौनहै

kiṣkindhākāṇḍa | 59

atharāmāyaṇe 'dhyātmagocarekiṣkindhākāṇḍecāturmāsa
prasaṃgopadeśavarṇanannāmacaturthaprakaraṇaṃprārabhyate ||
1 || śrī gururuvāca || he saumya ! ukta prakāra jaba samyak viśeṣa
jñānarūpa rāmajīne apane pratipādaka sakhā uttara mīmāṃsārūpa
sugrīvakīsahāyatāke artha pūrvamīmāṃsārūpa bālikābādharūpa vadha
karake usake rājyake adhikārapara ukta sugrīvako sthāpita kiyā
aru ukta bālike putra viśvāsarūpa aṃgada ko yuvarājapada biṣe
sthāpitakiyā taba ukta sugrīva karma kī samaṣṭatārūpa kiṣkiṃdhā
kī yajñādirūpa prajāko samyak jñānarūpa paramātmā sambandhīhone
ke artha antaḥkaraṇa kī śuddhihone paryanta niṣkāmatā se barttā-
vatāhuā, aru āpa apane anyamantrī ādikoṃ ko bhī usahī
prakāra barttāvatāhuā sukhapūrvaka rājyakaratā huā | śivajī mahā-
rāja kahate haiṃ ki he uma ! isa jagat meṃ sarvajīvoṃ ke parama hita-
kārī jaise samyak viśeṣa jñānarūpa rāmajī haiṃ taise manroṣadeṣṭā
guru aru janma ke dātā mātā pitā aru pālanakartā svāmī
ityādi koī bhī nahīṃ, aru saṃsāra kī vyāvahārika sattābiṣe
yaha rītihai ki yāvat sura nara muni ādika sarva apane 2 svā-
rathake artha prīti karatehaiṃ parake artha nahīṃ, he saumya ! dekho uttara
mīmāṃsārūpa sugrīva apane jyeṣṭha bhrātā pūrvamīmāṃsārūpa bālike
bhayase dina rātri vyākula huā bhramatāhīrahā, aru usakī ora
kī cintā se sarvadā usakā hṛdaya tapatāhīrahā [ arthāt jo
puruṣa jñānakāṃḍakā saṃskārapāya vivekavānhuā karmakī gatiko
jānatāhai so karma ke bhayase trāsita huā rātri dina usakī
nivṛtti kī cintāhī meṃ yukta rahatāhai ] tisa sugrīva ko ukta
rāmajīne ukta bālike bhayase rahitakara samasta vedake maṃtra rūpa
vānaroṃ kā adhipati kiyā, tāte ukta rāmajī ke samāna kṛpā
sāgara bhaktavatsala aśaraṇake śaraṇa bhakta hitakārī aura kaunahai
 
Annotationen