Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0045
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड ३९

अथ रामायणेऽध्यात्मगोचरेकिषिकन्धाकाण्डे
बालिबध सुग्रीवराज्यप्राप्तिवर्णनन्नाम
तृतीयंप्रकरणंप्रारभ्यते
१ (श्रीगुरुरुवाच) हे सौम्य ! उक्तप्रकार जब उ त्तरमीमांसा
ज्ञानकाण्ड अरुसम्यक् विशेष ज्ञानरूप रामजीसे परस्परमें जात
वेदानाम वेदवाक्य रूप अग्निकी साक्षपूर्वक प्रतिपाद्य प्रतिपादक
सम्बन्धरूप मित्रता होनेके अनन्तर उक्त सुग्रीवने उक्त लक्ष्म-
णजीद्वारा उक्त रामजीके चरित्रों को श्रवणकर परोक्षानुभूति
ब्रह्मविषयिणी प्रज्ञाके उपलक्षणरूप वस्त्र अरु स्वरूपल क्षणरूप
भूषण उक्त रामजीको देखाय के कहा कि हे भगवन्! अब आप
शोच न करो मैं आपकी उक्त प्रज्ञाको परोक्षता से अरु अपरो-
क्षता से प्राप्त करदूंगा, तदनन्तर उक्त सुग्रीव से उक्त रामजीने
उसके वनमें वासकरने अरु खिन्नमन रहने के हेतुमें प्रश्नकिया
तब उक्त सुग्रीवने अपने भ्राता पूर्वामीमांसारूप बालि से वैर
होनेपूर्क अपने वनवास निमित्तक सर्व वृतान्त कहा, तब
उक्त रामजीने तिसको श्रवणकर अपने मित्रके दुःख नाशार्थ
उक्त बालिको बध करने की प्रतिज्ञा किया तब उक्त सुग्रीवने
उक्त रामजीद्रारा उक्त बालिके पराजय होनेमें संशय युक्तहोय
उक्त रामजीको साथले उक्त बालिके पुरुषार्थ को प्रकट देखा-
वने के अर्थ दुंदुभी के अस्थि अरु सप्तताल देखाया तब उक्त
रामजीने अपने उक्त एकही बाणकरके उक्त सातो तालों को
समकालही बेधनकर अपने उक्त बाणका पुन तरकश में आग-
मन देखाय अपने द्वारा उक्त बालिका बध होनेमें उक्तसुग्रीवको
विश्वासकराया तब उक्त सुग्रीवने अपने प्रतिपाद्य उक्तरामजीको
साक्षात् अनुभवकर आप वैराग्यको प्राप्तहोय बालि के बधकी
कामना से उपराम हुआ तब सत्यप्रतिज्ञ भगवान् उक्त राम



kiṣkindhākāṇḍa 39

atha rāmāyaṇe 'dhyātmagocarekiṣikandhākāṇḍe
bālibadha sugrīvarājyaprāptivarṇanannāma
tṛtīyaṃprakaraṇaṃprārabhyate
1 (śrīgururuvāca) he saumya ! uktaprakāra jaba u ttaramīmāṃsā
jñānakāṇḍa arusamyak viśeṣa jñānarūpa rāmajīse parasparameṃ jāta
vedānāma vedavākya rūpa agnikī sākṣapūrvaka pratipādya pratipādaka
sambandharūpa mitratā honeke anantara ukta sugrīvane ukta lakṣma-
ṇajīdvārā ukta rāmajīke caritroṃ ko śravaṇakara parokṣānubhūti
brahmaviṣayiṇī prajñāke upalakṣaṇarūpa vastra aru svarūpala kṣaṇarūpa
bhūṣaṇa ukta rāmajīko dekhāya ke kahā ki he bhagavan! aba āpa
śoca na karo maiṃ āpakī ukta prajñāko parokṣatā se aru aparo-
kṣatā se prāpta karadūṃgā, tadanantara ukta sugrīva se ukta rāmajīne
usake vanameṃ vāsakarane aru khinnamana rahane ke hetumeṃ praśnakiyā
taba ukta sugrīvane apane bhrātā pūrvāmīmāṃsārūpa bāli se vaira
honepūrka apane vanavāsa nimittaka sarva vṛtānta kahā, taba
ukta rāmajīne tisako śravaṇakara apane mitrake duḥkha nāśārtha
ukta bāliko badha karane kī pratijñā kiyā taba ukta sugrīvane
ukta rāmajīdrārā ukta bālike parājaya honemeṃ saṃśaya yuktahoya
ukta rāmajīko sāthale ukta bālike puruṣārtha ko prakaṭa dekhā-
vane ke artha duṃdubhī ke asthi aru saptatāla dekhāyā taba ukta
rāmajīne apane ukta ekahī bāṇakarake ukta sāto tāloṃ ko
samakālahī bedhanakara apane ukta bāṇakā puna tarakaśa meṃ āga-
mana dekhāya apane dvārā ukta bālikā badha honemeṃ uktasugrīvako
viśvāsakarāyā taba ukta sugrīvane apane pratipādya uktarāmajīko
sākṣāt anubhavakara āpa vairāgyako prāptahoya bāli ke badhakī
kāmanā se uparāma huā taba satyapratijña bhagavān ukta rāma
 
Annotationen