Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0046
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४० रामायण अध्यात्मविचार ।
जीने कहा कि हे सखा ! जिस निवृत्ति के प्राप्त होनेकी तुमको
इच्छाहै सो मेरे द्वारा तुमका प्राप्त होगी, परन्तु जब तुम्हारे
निमित्त से मेरा विरोधी जो कर्मरूप बालि तिसका अभाव हो-
गा तब होगी अरु मेरावाक्य असत्य होता नहीं अतएव अब
तुम उक्त व लि से युद्धके लिये चलो, ऐसाकह अपने उक्तधनुष
बाण धारणकर उक्त सुग्रीव को साथले उक्त किष्किन्धा की ओर
चले जब निकट पहुँचे तब उक्त सुग्रीव को युद्धार्थ बिदा किया
अरु आप सहित अपने उक्त भ्राता लक्ष्मण के उस अरण्य में
स्थितरह, अरु सुग्रीवने अपने नगर के निकटजाय उक्त प्रकार
गर्ज्जना किया तिसको श्रवणकर अति क्रोधवान् हुआ बालि
अपनी युद्धमेंनिवारण करनेवाली स्त्री उक्त तारा को समझाय
आप युद्धमें आवता हुआ । हे सौम्य! जब उक्त सुग्रीव ने अपने
"अथातोब्रह्मजिज्ञासा ।" इत्यादि वाक्यरूप गर्जना किया तब
।" देहाभिमानादपिवर्त्ततेक्रिया ।" इत्यादि प्रमाणसेदेहाश्रित महा-
भिमानी जो पूर्वमीमांसा कर्मकांडरूप बालि सो उत्तरमीमांसा
रूप सुग्रीव के सम्मुख अति वेगसे आय उच्छल के । "कर्मण्ये
वहि संसिद्धि" । कर्मरूप मुझसेही सर्व सिद्धिहै न तुझसे, यह
वाक्यरूप एक मुष्टिका प्रहार किया, तब उक्त सुग्रीव; जिसको
यह अभिमान हुआ रहा कि अब मरे उक्त रामजी सहायक हैं
अतएव अब उक्त बालि मेरा क्या करसक्ताहै, तिस अभिमान'
को त्याग; अति व्याकुलहोय संग्रामसे पलायनहो उक्त रामजी
जहां वनमें स्थितरहे तिन के निकट आय कहनेलगा कि हे भग-
वन् ! मैंने आपसे पूर्व निवेदन कियारहा कि यह उक्तबालि मेरा
बन्धु न होयके मेरा कालहै उसके एकही प्रबल प्रहार से मेरी
यह दशाहुईहै, हे नाथ! क्या आपन मुझको उक्त बालिके हाथसे
मार खिलावने को भेजाथा, इसप्रकार जब उक्त सुग्रीवने उक्त
रामजीसे कहा तबउक्त रामजी कहतहुये कि हे सखा!उसतुम्हारे
भ्राताबालिको अनात्माके आश्रय कर्माभिमानहै अरुतुमको मेरे
आश्रय ज्ञानाभिमानहै, अरुमैं सर्व प्रकारके अभिमानका नाश

40 rāmāyaṇa adhyātmavicāra |
jīne kahā ki he sakhā ! jisa nivṛtti ke prāpta honekī tumako
icchāhai so mere dvārā tumakā prāpta hogī, parantu jaba tumhāre
nimitta se merā virodhī jo karmarūpa bāli tisakā abhāva ho-
gā taba hogī aru merāvākya asatya hotā nahīṃ ataeva aba
tuma ukta va li se yuddhake liye calo, aisākaha apane uktadhanuṣa
bāṇa dhāraṇakara ukta sugrīva ko sāthale ukta kiṣkindhā kī ora
cale jaba nikaṭa pahuṁce taba ukta sugrīva ko yuddhārtha bidā kiyā
aru āpa sahita apane ukta bhrātā lakṣmaṇa ke usa araṇya meṃ
sthitaraha, aru sugrīvane apane nagara ke nikaṭajāya ukta prakāra
garjjanā kiyā tisako śravaṇakara ati krodhavān huā bāli
apanī yuddhameṃnivāraṇa karanevālī strī ukta tārā ko samajhāya
āpa yuddhameṃ āvatā huā | he saumya! jaba ukta sugrīva ne apane
"athātobrahmajijñāsā |" ityādi vākyarūpa garjanā kiyā taba
|" dehābhimānādapivarttatekriyā |" ityādi pramāṇasedehāśrita mahā-
bhimānī jo pūrvamīmāṃsā karmakāṃḍarūpa bāli so uttaramīmāṃsā
rūpa sugrīva ke sammukha ati vegase āya ucchala ke | "karmaṇye
vahi saṃsiddhi" | karmarūpa mujhasehī sarva siddhihai na tujhase, yaha
vākyarūpa eka muṣṭikā prahāra kiyā, taba ukta sugrīva; jisako
yaha abhimāna huā rahā ki aba mare ukta rāmajī sahāyaka haiṃ
ataeva aba ukta bāli merā kyā karasaktāhai, tisa abhimāna'
ko tyāga; ati vyākulahoya saṃgrāmase palāyanaho ukta rāmajī
jahāṃ vanameṃ sthitarahe tina ke nikaṭa āya kahanelagā ki he bhaga-
van ! maiṃne āpase pūrva nivedana kiyārahā ki yaha uktabāli merā
bandhu na hoyake merā kālahai usake ekahī prabala prahāra se merī
yaha daśāhuīhai, he nātha! kyā āpana mujhako ukta bālike hāthase
māra khilāvane ko bhejāthā, isaprakāra jaba ukta sugrīvane ukta
rāmajīse kahā tabaükta rāmajī kahatahuye ki he sakhā!usatumhāre
bhrātābāliko anātmāke āśraya karmābhimānahai arutumako mere
āśraya jñānābhimānahai, arumaiṃ sarva prakārake abhimānakā nāśa
 
Annotationen