Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0094
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
८८ रामायण अध्यात्मविचार ।
ॐम्
अथ रामायणोऽध्यात्मगोचरे किषिकिन्धाकाण्डे
स्वयंप्रभावानरसमागमवर्णनन्नाम
षष्ठं प्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच । हे सौम्य ! उक्त प्रकार जब उत्तरमीमांसा
रूप सुग्रीव ने शुद्ध सत्त्वगुण रूप प्रवर्षण गिरि के ऊपर सम्यक्
विशेष ज्ञानस्वरूप रामजी के समीपसे उनकी प्रणानुसारचारों
वेद अरु तिनके अर्थ बोधक ब्राह्मण भाग अर विधि बोधक-
सूत्र इन सर्व के मन्त्रूप वानरोंको उनके अधिपति विशवजिता-
दियज्ञ के साथकर नित्य कर्मरूप पूरवदिशा को अरु नैमित्तिक कर्म
रूप पशिचम दिशाको अरु भेदोपासनारूप उत्तर दिशाको अपने
अपने फल अरु अधिकारीरूप देशदेशान्तरमें उक्त रामजीकीप्रिया
अपरोक्ष ब्रह्मविषयिणी प्रज्ञारूपा सीताके अन्वेषणार्थ बिदाकिये,
तदनन्तरवेदके पराविद्या समबन्धी वाक्यरूप अपनी निज वानरी
सेनाको तिनके अधिपति । "पज्ञानमान्दंब्रह्म" ।"अहंब्रह्मास्मि"।
"तत्त्वमसि"। "अयमात्माब्रह्म" क्रमसे यह ऋग्वेदादि चारोंवेद
के महावाकय रूप क्रमसे जाम्बवान्, नल, हनुमान् अरु नील
सेनापति अरु असाधारण विश्वास रूप अङ्गद युवराज तिनके
साथकर, अरु उक्त रामजीने स्वरूपस्मारक अरु दूत विस्वासिनी
रामनामाङ्कित अनुभवात्मक वृत्तिरूपा अपनी मुद्रिका हनुमान्
को सीता के अर्थ दे अपना संदेश समुझाय बिदाकिया तब उक्त
हनुमान् उक्त रामजीको प्रणामकर उनके उक्त चरण अपने हृ-
दयमें धार उक्त सीताके अन्वेषणाथ उक्त दक्षिण दिशाको यात्रा
करतेहुये । तब उक्त सीताके अन्वेषण करने के मार्गमें जो कदापि
आसुरी सम्पदारूपसे राक्षससे भेटहोय तो उक्त सर्व वानर अप-
ने २ अर्थ रूप चपेट से उसके प्राण शरीर से पृथक् करदें, अरु सर्व
वानर मिलके पर्वत अरण्यादि उक्त स्थानोंमें उक्त सीताको अ-

88 rāmāyaṇa adhyātmavicāra |
ॐm
atha rāmāyaṇo 'dhyātmagocare kiṣikindhākāṇḍe
svayaṃprabhāvānarasamāgamavarṇanannāma
ṣaṣṭhaṃ prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca | he saumya ! ukta prakāra jaba uttaramīmāṃsā
rūpa sugrīva ne śuddha sattvaguṇa rūpa pravarṣaṇa giri ke ūpara samyak
viśeṣa jñānasvarūpa rāmajī ke samīpase unakī praṇānusāracāroṃ
veda aru tinake artha bodhaka brāhmaṇa bhāga ara vidhi bodhaka-
sūtra ina sarva ke mantrūpa vānaroṃko unake adhipati viśavajitā-
diyajña ke sāthakara nitya karmarūpa pūravadiśā ko aru naimittika karma
rūpa paśicama diśāko aru bhedopāsanārūpa uttara diśāko apane
apane phala aru adhikārīrūpa deśadeśāntarameṃ ukta rāmajīkīpriyā
aparokṣa brahmaviṣayiṇī prajñārūpā sītāke anveṣaṇārtha bidākiye,
tadanantaravedake parāvidyā samabandhī vākyarūpa apanī nija vānarī
senāko tinake adhipati | "pajñānamāndaṃbrahma" |"ahaṃbrahmāsmi"|
"tattvamasi"| "ayamātmābrahma" kramase yaha ṛgvedādi cāroṃveda
ke mahāvākaya rūpa kramase jāmbavān, nala, hanumān aru nīla
senāpati aru asādhāraṇa viśvāsa rūpa aṅgada yuvarāja tinake
sāthakara, aru ukta rāmajīne svarūpasmāraka aru dūta visvāsinī
rāmanāmāṅkita anubhavātmaka vṛttirūpā apanī mudrikā hanumān
ko sītā ke artha de apanā saṃdeśa samujhāya bidākiyā taba ukta
hanumān ukta rāmajīko praṇāmakara unake ukta caraṇa apane hṛ-
dayameṃ dhāra ukta sītāke anveṣaṇātha ukta dakṣiṇa diśāko yātrā
karatehuye | taba ukta sītāke anveṣaṇa karane ke mārgameṃ jo kadāpi
āsurī sampadārūpase rākṣasase bheṭahoya to ukta sarva vānara apa-
ne 2 artha rūpa capeṭa se usake prāṇa śarīra se pṛthak karadeṃ, aru sarva
vānara milake parvata araṇyādi ukta sthānoṃmeṃ ukta sītāko a-
 
Annotationen