Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0098
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
९२ रामायण अध्यात्मविचार ।
में वारंवार प्रणामकर उक्त रामजी से अनेक प्रकार विनय कर-
तीहुई, तब उक्त रामजीने सर्व साधारण जीवों करके अपावनी
अपनी अनन्य भक्ति दिया अरु कहा कि अब तू इस भेद भक्ति
भावरूप दक्षिणकी अपेक्षा जो अनन्य अभेद भक्तिरूपा उत्तर
दिशाहै तहां जा । तब वो उक्त स्वयंप्रभा उक्त रामजी की आज्ञा
अपने मस्तकपर धार उक्त रामजीके चरण कमल जो ब्रह्मादि-
कों करके सेवित हैं तिनको अपने हृदय में धार आप भेद भक्ति
मानसिक उपासना जो मनकरके कल्पितहै; तिसको त्याग
मनके मनस्त्व भावको अभावकर पश्चात् आपभी मनके अधिष्ठा-
नरूप बदरिकाश्रममें जाती (लयहोती) हुई ।।
इति रामायणेऽध्यात्मगोचरे किष्किन्धाकाण्डे
स्वयथंप्रभावानरसमागमवर्णनन्नाम
षष्ठंप्रकरणं समाप्तम् ।।
हरिः ॐ तत्सत्।।
अथ रामायणेऽव्यात्मगोचरे किष्किन्धाकाण्डे
वानरसम्पातिसमागमपूर्वकसागरोत्तरणो-
त्साह हनुमत्स्तुतिवर्णनन्नाम
सप्तमंप्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार उक्त हनुमानादि
वानरीसेना ब्रह्मविषयिणी प्रज्ञारूपा सीता का उक्त अरण्य
पर्वतादिकों में अन्वेषण करती घूमती फिरती नास्तिक वादरूप
उद्यान में क्षुधा तृषा करके व्याकुल हुई, तब उक्त हनुमान् ने
विचाररूप पर्वत पर चढ़ सर्व ओर देखते देखते शरीरूपा पृ-
थिवीपर एकमुखरूप विवर देखा, अरु उस विवर में प्राणरूप
पक्षीको आवते जाते देख अनुमान किया कि जहां यह भोक्ता
प्राणहै तहां अन्न जलरूप भोगय सामग्रीभी अवश्य होगी, ऐसा

92 rāmāyaṇa adhyātmavicāra |
meṃ vāraṃvāra praṇāmakara ukta rāmajī se aneka prakāra vinaya kara-
tīhuī, taba ukta rāmajīne sarva sādhāraṇa jīvoṃ karake apāvanī
apanī ananya bhakti diyā aru kahā ki aba tū isa bheda bhakti
bhāvarūpa dakṣiṇakī apekṣā jo ananya abheda bhaktirūpā uttara
diśāhai tahāṃ jā | taba vo ukta svayaṃprabhā ukta rāmajī kī ājñā
apane mastakapara dhāra ukta rāmajīke caraṇa kamala jo brahmādi-
koṃ karake sevita haiṃ tinako apane hṛdaya meṃ dhāra āpa bheda bhakti
mānasika upāsanā jo manakarake kalpitahai; tisako tyāga
manake manastva bhāvako abhāvakara paścāt āpabhī manake adhiṣṭhā-
narūpa badarikāśramameṃ jātī (layahotī) huī ||
iti rāmāyaṇe 'dhyātmagocare kiṣkindhākāṇḍe
svayathaṃprabhāvānarasamāgamavarṇanannāma
ṣaṣṭhaṃprakaraṇaṃ samāptam ||
hariḥ ॐ tatsat||
atha rāmāyaṇe 'vyātmagocare kiṣkindhākāṇḍe
vānarasampātisamāgamapūrvakasāgarottaraṇo-
tsāha hanumatstutivarṇanannāma
saptamaṃprakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! ukta prakāra ukta hanumānādi
vānarīsenā brahmaviṣayiṇī prajñārūpā sītā kā ukta araṇya
parvatādikoṃ meṃ anveṣaṇa karatī ghūmatī phiratī nāstika vādarūpa
udyāna meṃ kṣudhā tṛṣā karake vyākula huī, taba ukta hanumān ne
vicārarūpa parvata para caढ़ sarva ora dekhate dekhate śarīrūpā pṛ-
thivīpara ekamukharūpa vivara dekhā, aru usa vivara meṃ prāṇarūpa
pakṣīko āvate jāte dekha anumāna kiyā ki jahāṃ yaha bhoktā
prāṇahai tahāṃ anna jalarūpa bhogaya sāmagrībhī avaśya hogī, aisā
 
Annotationen