Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0087
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड । ८१
वेवेकरूप वट वृक्षके नीचे शुद्ध सत्वगुणात्मक अध्यात्मविद्या
आत्मविचाररूपा स्कटिक शिलाके ऊपर स्थित उक्त रामजी
अरु उत्तरमीमांसारूप सुग्रीव परस्पर उक्त सीताकी सुधि मिलने
के अर्थ में विचार करतेही हैं कि तिसही अवसरमें दशहोंदिशासे
वानरों के यूथके यूथ आयप्राप्तहुये अरु सर्व ओर से वर्ण वर्ण
नाना जाति के वानरों से उक्त प्रवर्षणगिरि की दिशा विदिशायें
पूर्ण होतीहुई ।।
इति रामायणेऽध्यात्मगोचरे किष्किन्धाकाण्डे
चतुर्मासप्रसङ्गोपदेशवर्णनन्नाम
चतुर्थंप्रकरणंसमाप्तम्
हरिःॐतत्सत्
अथ रामायणेऽध्यात्मगोचरेकिष्किन्धाकाण्डेसीता
ऽन्वेषणार्थवानरयात्रावर्णनन्नामपञ्चमं
प्रकरणंप्रारभ्यते ।।
१।।श्रीगुरुरुवाच ।। हे सौम्य ! उक्तप्रकार जब असाधारण वै-
राग्यरूप लक्ष्मणजी उत्तरमीमांसारूप सुग्रीव को सहित उसके
चार महावाकयरूप मन्त्री अरु असाधारण विश्वासरूप अङ्गद
युवराजके उक्त किष्किन्धासे अपने साथ ले सत्त्वगुणरूप प्रवर्षण
गिरिके ऊपर जहां सत्त्वगुणात्मक निवृत्तरूप गुहाके अग्रभाग
में शुद्ध सामान्य विवेकरूप वट वृक्षके नीचे सुन्दर शुद्ध अध्या-
त्मविद्या आत्मविचाररूपा स्फटिक शिला के ऊपर सम्यक्
विशेष ज्ञानरूप रामजी सुशोभित हैं जाय प्राप्तहुये, सो कैसेहुये
कि जैसे राजयोगी प्राणायामादि अष्टांग संस्कारको साथले ब्रह्म
रन्ध्र में ब्रह्म के निकट प्राप्तहोय तैसे, अरु उक्त रामजी उक्त
स्फटिक शिला के ऊपर ऐसे सुशोभितहैं जैसे शिवजी महाराज
कैलाश शिखरपर सुशोभित होय, जिसके मस्तकपर सुन्दर

११

kiṣkindhākāṇḍa | 81
vevekarūpa vaṭa vṛkṣake nīce śuddha satvaguṇātmaka adhyātmavidyā
ātmavicārarūpā skaṭika śilāke ūpara sthita ukta rāmajī
aru uttaramīmāṃsārūpa sugrīva paraspara ukta sītākī sudhi milane
ke artha meṃ vicāra karatehī haiṃ ki tisahī avasarameṃ daśahoṃdiśāse
vānaroṃ ke yūthake yūtha āyaprāptahuye aru sarva ora se varṇa varṇa
nānā jāti ke vānaroṃ se ukta pravarṣaṇagiri kī diśā vidiśāyeṃ
pūrṇa hotīhuī ||
iti rāmāyaṇe 'dhyātmagocare kiṣkindhākāṇḍe
caturmāsaprasaṅgopadeśavarṇanannāma
caturthaṃprakaraṇaṃsamāptam
hariḥॐtatsat
atha rāmāyaṇe 'dhyātmagocarekiṣkindhākāṇḍesītā
'nveṣaṇārthavānarayātrāvarṇanannāmapañcamaṃ
prakaraṇaṃprārabhyate ||
1||śrīgururuvāca || he saumya ! uktaprakāra jaba asādhāraṇa vai-
rāgyarūpa lakṣmaṇajī uttaramīmāṃsārūpa sugrīva ko sahita usake
cāra mahāvākayarūpa mantrī aru asādhāraṇa viśvāsarūpa aṅgada
yuvarājake ukta kiṣkindhāse apane sātha le sattvaguṇarūpa pravarṣaṇa
girike ūpara jahāṃ sattvaguṇātmaka nivṛttarūpa guhāke agrabhāga
meṃ śuddha sāmānya vivekarūpa vaṭa vṛkṣake nīce sundara śuddha adhyā-
tmavidyā ātmavicārarūpā sphaṭika śilā ke ūpara samyak
viśeṣa jñānarūpa rāmajī suśobhita haiṃ jāya prāptahuye, so kaisehuye
ki jaise rājayogī prāṇāyāmādi aṣṭāṃga saṃskārako sāthale brahma
randhra meṃ brahma ke nikaṭa prāptahoya taise, aru ukta rāmajī ukta
sphaṭika śilā ke ūpara aise suśobhitahaiṃ jaise śivajī mahārāja
kailāśa śikharapara suśobhita hoya, jisake mastakapara sundara

11
 
Annotationen