Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0044
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३८ रामायण अध्यात्मविचार ।
मृत्युर्धावतिपञ्चम:" । इत्यादि प्रमाण से जिसके भयसे अग्नि
सर्वको तपावता है अरु जिसकेभयसे सूर्य्य सर्वको प्रकाशकरता
हुआ तपता है अरु जिसके भयसे देवराज इन्द्र सर्वत्र वर्षा
करताहै, अरु जिसके भयसे अतिवेगवान् वायुस्पंद निस्पंद भाव
को प्राप्तहोताहै, अरु जिसके भयसे मृत्यु जो सर्वकानाश करने
वाला है सो भी निमेष घड़ी मुहुर्त्त याम दिवस पक्ष मास ऋतु
संवत्सरादि काल अवयवरूप हुआ सर्वत्र दौड़ताहै विश्रामको
पावता नहीं, सोई परमात्मा सम्यक् विशेष ज्ञान रूप रामजी
समस्त जगत्का विजयकर्त्ता सर्व बल पुरुषार्थ की सीमा सुग्रीव
के सहायकहैं, अतएव अब आप उक्त सुग्रीवसे युद्धर्थ नजाइये ]
इसप्रकार जब उक्त बालिकी उक्त स्त्री ताराने कहा तब तिसको
श्रवणकर उक्त बालि हँसके कहताहुआ कि हेभीरु प्रिया ! तू
सुग्रीवके सहायक जिसको कहती है अरु जिसके बल पुरुषार्थ की
प्रशंसाकरतीहै सो अपनेसामान्यसम चैतन्यूत्त्वरूपसे सर्वत्र सम-
दर्शी हैं वह किसीके भी साधक बाधक नहीं, अरु जो कदापि वह
अपने विशेष रूप से प्रकट हुये मेरा बाध रूप बध करंगे तो मैं
अपने अनीश्वरबाद अनाथ पक्ष से गिरा सनाथ (सेश्वरबादी)
होउंगा अतएव अब मुझको उक्त सुग्रीवके समक्ष युद्धमें जानेसे
निवारण मतिकरे मुझसे मेरे अरिकी गर्ज्जना सहनहोती नहीं,
इस प्रकार उक्त बालि अपनी स्त्री उक्त तारा को समझाय आप
उक्त सुग्रीवसे युद्धार्थ चलता हुआ ॥ श्री रामायनम: ।।
इति रामायणेऽध्यात्मगोचरे किष्किन्धाकाण्डे राम
सुग्रीव समागम वर्णनन्नाम द्वितीयं
प्रकरणं समाप्तम्
हरिः तत्सत्

38 rāmāyaṇa adhyātmavicāra |
mṛtyurdhāvatipañcama:" | ityādi pramāṇa se jisake bhayase agni
sarvako tapāvatā hai aru jisakebhayase sūryya sarvako prakāśakaratā
huā tapatā hai aru jisake bhayase devarāja indra sarvatra varṣā
karatāhai, aru jisake bhayase ativegavān vāyuspaṃda nispaṃda bhāva
ko prāptahotāhai, aru jisake bhayase mṛtyu jo sarvakānāśa karane
vālā hai so bhī nimeṣa ghaड़ī muhurtta yāma divasa pakṣa māsa ṛtu
saṃvatsarādi kāla avayavarūpa huā sarvatra dauड़tāhai viśrāmako
pāvatā nahīṃ, soī paramātmā samyak viśeṣa jñāna rūpa rāmajī
samasta jagatkā vijayakarttā sarva bala puruṣārtha kī sīmā sugrīva
ke sahāyakahaiṃ, ataeva aba āpa ukta sugrīvase yuddhartha najāiye ]
isaprakāra jaba ukta bālikī ukta strī tārāne kahā taba tisako
śravaṇakara ukta bāli haṁsake kahatāhuā ki hebhīru priyā ! tū
sugrīvake sahāyaka jisako kahatī hai aru jisake bala puruṣārtha kī
praśaṃsākaratīhai so apanesāmānyasama caitanyūttvarūpase sarvatra sama-
darśī haiṃ vaha kisīke bhī sādhaka bādhaka nahīṃ, aru jo kadāpi vaha
apane viśeṣa rūpa se prakaṭa huye merā bādha rūpa badha karaṃge to maiṃ
apane anīśvarabāda anātha pakṣa se girā sanātha (seśvarabādī)
houṃgā ataeva aba mujhako ukta sugrīvake samakṣa yuddhameṃ jānese
nivāraṇa matikare mujhase mere arikī garjjanā sahanahotī nahīṃ,
isa prakāra ukta bāli apanī strī ukta tārā ko samajhāya āpa
ukta sugrīvase yuddhārtha calatā huā || śrī rāmāyanama: ||
iti rāmāyaṇe 'dhyātmagocare kiṣkindhākāṇḍe rāma
sugrīva samāgama varṇanannāma dvitīyaṃ
prakaraṇaṃ samāptam
hariḥ tatsat
 
Annotationen