Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0064
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५८ रामायण अध्यात्मविचार ।।
पर उक्त बालि के देह को स्थापित कर । "ज्ञानाग्निसर्वकर्माणि
भस्मसात्कुरुतेतथा" इत्यादि प्रमाणसे उसको ज्ञानाग्नि करके
दग्ध कर पुनः उसको संसारकी ओरसे तिलांजलि दे सर्व स्नान
कर उक्त रामजी के समीप आवतेहुये तब सम्यक् विशेष ज्ञानरू-
प रामजीने अपने कनिष्ठ भ्राता असाधारण वैराग्यरूप लक्ष्मण
जी को आज्ञा किया कि हे भ्रातः । आप इस उक्त सुग्रीव के
साथ उक्त किष्किन्धा में जाय इसको राज्याभिषेक करो अरु इस
बालिकुमार विश्वासरूप अंगदको युवराज पदमें स्थापित करो,
इसप्रकार जब उक्त रामजीने अपने भ्राता उक्त लक्ष्मणजीसे कहा
तब तिसको श्रवणकर उक्त सुग्रीवादि सर्वको अपने साथले उक्त
किष्किन्धा में जाय उक्त किष्किन्धाके निवासी यज्ञादिरूप महा-
जनों को बोलाय तिनसर्वके समक्ष उक्त सुग्रीवको सिंहासनपर
बैठाय राज्याभिषेक करतेहुये, अरु विश्वासरूप अंगदको युवराज
पदमें स्थापितकर उक्त बालिके पुरुषार्थ चतुष्टयरूप मन्त्रियोंको
अरु उक्त सुग्रीवके हनुमदादि मन्त्रियों को अरु यज्ञादि महाजनों
को अरु वेदवाक्यरूपवानरी प्रजाको उक्त सुग्रीवकी आज्ञामें स्था-
पितकर आप अपने स्वामी उक्तरामजीकिे समीपआयप्राप्तहुये [ अ-
र्थात् उक्तरामजीने अपनेकनिष्ठ भ्राता लक्ष्मणजीद्वारा उक्तसुग्रीव
को किष्किन्धाका राज्याभिषेक करायके यह सूचित किया कि
आत्मज्ञानी जो राज्यादि व्यापार में रहताहै सो वैराग्यफपूर्वक होने
से बन्धनको पावता नहीं, अरु जो कदापि वो पूर्वाध्यासवश रा-
ज्यादि व्यापारमें आसक्त होता भी है तो पुनः वैराग्य उसको उक्त
रामजीके सम्मुख करता है; क्योंकि जब सुग्रीव राज्यविषयासक्त
हुआ तब रामजी की आज्ञासे पुनः लक्ष्मणजीने उस सुग्रीवको
सावधानकर राम समीप प्राप्त किया ताते ] ।।
इति रामायणऽध्यात्मगोचरेकिष्किन्धाकाण्डे
बालिवधसुग्रीवराज्यप्राप्तिवर्णन्नाम
तृतीयंप्रकरणंसमाप्तम्

58 rāmāyaṇa adhyātmavicāra ||
para ukta bāli ke deha ko sthāpita kara | "jñānāgnisarvakarmāṇi
bhasmasātkurutetathā" ityādi pramāṇase usako jñānāgni karake
dagdha kara punaḥ usako saṃsārakī orase tilāṃjali de sarva snāna
kara ukta rāmajī ke samīpa āvatehuye taba samyak viśeṣa jñānarū-
pa rāmajīne apane kaniṣṭha bhrātā asādhāraṇa vairāgyarūpa lakṣmaṇa
jī ko ājñā kiyā ki he bhrātaḥ | āpa isa ukta sugrīva ke
sātha ukta kiṣkindhā meṃ jāya isako rājyābhiṣeka karo aru isa
bālikumāra viśvāsarūpa aṃgadako yuvarāja padameṃ sthāpita karo,
isaprakāra jaba ukta rāmajīne apane bhrātā ukta lakṣmaṇajīse kahā
taba tisako śravaṇakara ukta sugrīvādi sarvako apane sāthale ukta
kiṣkindhā meṃ jāya ukta kiṣkindhāke nivāsī yajñādirūpa mahā-
janoṃ ko bolāya tinasarvake samakṣa ukta sugrīvako siṃhāsanapara
baiṭhāya rājyābhiṣeka karatehuye, aru viśvāsarūpa aṃgadako yuvarāja
padameṃ sthāpitakara ukta bālike puruṣārtha catuṣṭayarūpa mantriyoṃko
aru ukta sugrīvake hanumadādi mantriyoṃ ko aru yajñādi mahājanoṃ
ko aru vedavākyarūpavānarī prajāko ukta sugrīvakī ājñāmeṃ sthā-
pitakara āpa apane svāmī uktarāmajīkie samīpaāyaprāptahuye [ a-
rthāt uktarāmajīne apanekaniṣṭha bhrātā lakṣmaṇajīdvārā uktasugrīva
ko kiṣkindhākā rājyābhiṣeka karāyake yaha sūcita kiyā ki
ātmajñānī jo rājyādi vyāpāra meṃ rahatāhai so vairāgyaphapūrvaka hone
se bandhanako pāvatā nahīṃ, aru jo kadāpi vo pūrvādhyāsavaśa rā-
jyādi vyāpārameṃ āsakta hotā bhī hai to punaḥ vairāgya usako ukta
rāmajīke sammukha karatā hai; kyoṃki jaba sugrīva rājyaviṣayāsakta
huā taba rāmajī kī ājñāse punaḥ lakṣmaṇajīne usa sugrīvako
sāvadhānakara rāma samīpa prāpta kiyā tāte ] ||
iti rāmāyaṇa 'dhyātmagocarekiṣkindhākāṇḍe
bālivadhasugrīvarājyaprāptivarṇannāma
tṛtīyaṃprakaraṇaṃsamāptam
 
Annotationen