Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0057
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड । ५१
रहित) गतिको प्राप्त करते हैं, तिस नाम करके लक्षित नामी
मुझको इस किष्किन्धामें प्राप्तहैं अतएव अब मुझको काशीसे भी
कुछ प्रयोजन नहीं, हे भगवन् ! मेरे परमकल्याण की सर्व अ-
पूर्व सामग्री इस समय सुझको आपकी कृपा से उपस्थित है ताते
मुझको मेरे कल्याणार्थ ऐसा समय पुनः प्राप्तहोनेका नहीं ।स-
मय न वारंवार ] अरु हे भगवन् ! सो तत्पद का लक्ष्य कि जिस
को श्रुति । "सहोवाचैतद्वैतदक्षरंगार्गिब्राह्मणाअभिवदन्त्यस्थूलमन
णुमह्नस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसं-
गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखम-
मात्रमनन्तरमबाह्यं नतदश्नातिकिञ्चनतदशनाति कश्चन" । इ-
त्यादि प्रकार सर्व विशेषतासे रहित निर्विशेष तत्त्व को नेति नेति
करके प्रतिपादन करती है, अरु जिसको मननशील योगीजन
अपनी इन्द्रियों को विषयों से हटाय मनमें लीन करते हैं अरु
मनको प्राणायाम द्वारा प्राणमें लयकरतेहैं उस प्राणको शुद्ध सा-
मान्य सत्त्वगुणात्मक अन्तःकरण में लय करके पश्चात् अवशेष
रहा जो उस सामान्य सत्त्वगुणात्मक अन्तराकाशका प्रकाशिक
। "हृदाकाशेचिदाभाति" । इत्यादि प्रमाणसे तहांही साक्षी आत्मा
तिसको सविकल्पसमाधिकी रीतिसे उसको ध्यान अभ्यासद्वारा
पावते हैं, सो आप आज मुझको घटवत् प्रत्यक्ष इस स्थूलदृष्टि
का विषय हुयेहौ अरु सोई आप । "एषोऽक्षिणिपुरुषोदृश्यतएष
आत्मेतिहोवाचैतदमृतमभयमेतद्ब्रह्मोति" । इत्यादि प्रमाण से
चक्षुद्वारा सर्वके द्रष्टा हौ एतदर्थ हे भगवन् ! इस चक्षुकरके द्रष्टा
अरु दृश्य आपही हौ ताते एक अद्वैत आपमें द्रष्टा दृश्य का भी
भेदनहीं, ऐसे अभेदरूप आपका आन्तर्यबोध अरु बाह्य प्रत्यक्ष
दर्शन मुझको अपनी परमोत्तम गतिके लिये आपकी कृपासे उप-
स्थितहै सो पुनः होनेका नहीं अरु हे भगवन् ! आपने जो मुझसे
कहा कि तू अपने शरीरको चिरकालपर्यंत धारण किये रहो सो
मुझको अनात्म देहादिकोंके अभिमानके आश्रय होनेसे कहाहै,
परन्तु हे भगवन् ! "आत्मानंचेद्विजानीयादयमस्मीतिपूरुष: कि-

kiṣkindhākāṇḍa | 51
rahita) gatiko prāpta karate haiṃ, tisa nāma karake lakṣita nāmī
mujhako isa kiṣkindhāmeṃ prāptahaiṃ ataeva aba mujhako kāśīse bhī
kucha prayojana nahīṃ, he bhagavan ! mere paramakalyāṇa kī sarva a-
pūrva sāmagrī isa samaya sujhako āpakī kṛpā se upasthita hai tāte
mujhako mere kalyāṇārtha aisā samaya punaḥ prāptahonekā nahīṃ |sa-
maya na vāraṃvāra ] aru he bhagavan ! so tatpada kā lakṣya ki jisa
ko śruti | "sahovācaitadvaitadakṣaraṃgārgibrāhmaṇāabhivadantyasthūlamana
ṇumahnasvamadīrghamalohitamasnehamacchāyamatamo 'vāyvanākāśamasaṃ-
gamarasamagandhamacakṣuṣkamaśrotramavāgamano 'tejaskamaprāṇamamukhama-
mātramanantaramabāhyaṃ natadaśnātikiñcanatadaśanāti kaścana" | i-
tyādi prakāra sarva viśeṣatāse rahita nirviśeṣa tattva ko neti neti
karake pratipādana karatī hai, aru jisako mananaśīla yogījana
apanī indriyoṃ ko viṣayoṃ se haṭāya manameṃ līna karate haiṃ aru
manako prāṇāyāma dvārā prāṇameṃ layakaratehaiṃ usa prāṇako śuddha sā-
mānya sattvaguṇātmaka antaḥkaraṇa meṃ laya karake paścāt avaśeṣa
rahā jo usa sāmānya sattvaguṇātmaka antarākāśakā prakāśika
| "hṛdākāśecidābhāti" | ityādi pramāṇase tahāṃhī sākṣī ātmā
tisako savikalpasamādhikī rītise usako dhyāna abhyāsadvārā
pāvate haiṃ, so āpa āja mujhako ghaṭavat pratyakṣa isa sthūladṛṣṭi
kā viṣaya huyehau aru soī āpa | "eṣo 'kṣiṇipuruṣodṛśyataeṣa
ātmetihovācaitadamṛtamabhayametadbrahmoti" | ityādi pramāṇa se
cakṣudvārā sarvake draṣṭā hau etadartha he bhagavan ! isa cakṣukarake draṣṭā
aru dṛśya āpahī hau tāte eka advaita āpameṃ draṣṭā dṛśya kā bhī
bhedanahīṃ, aise abhedarūpa āpakā āntaryabodha aru bāhya pratyakṣa
darśana mujhako apanī paramottama gatike liye āpakī kṛpāse upa-
sthitahai so punaḥ honekā nahīṃ aru he bhagavan ! āpane jo mujhase
kahā ki tū apane śarīrako cirakālaparyaṃta dhāraṇa kiye raho so
mujhako anātma dehādikoṃke abhimānake āśraya honese kahāhai,
parantu he bhagavan ! "ātmānaṃcedvijānīyādayamasmītipūruṣa: ki-
 
Annotationen