Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara [Übers.]
Rāmāyaṇaadhyātmavicāra: yuddhakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31591#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ॐ परमात्मने नमः ।।
रामायण अध्यात्मविचार
युद्धकाण्ड ।।
रामायणअध्यात्मगोचरेयुद्धकाण्डे रामेश्वरस्थापन
सेतुबन्धवर्णनंनामप्रथमप्रकरणं प्रारभ्यते ॥
शान्तिः
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्य्यं
करवावहै तेजस्विनावधीतमस्तुमाविद्विषावहै
ॐ शान्तिः शान्तिाः शान्तिः ।।
ॐ श्लोकः
रामं कामारिसेव्यं भवभयहरणं कालमत्तेभसिंहं
योगीन्द्रं ज्ञानगम्यं गुणनिधिमजितं निर्गुणं निर्विकारम् ।।
मायातीतं सुरेशं खलवधनिरतं ब्रह्मवृन्दैकदेवं
वन्दे कुन्दावदातं सरसिजनयनं देवमुर्वीशरूपम् ।। १ ।।
शंखेन्द्वाभमतीवसुन्दरतनुं शार्दूलचर्माम्बरं
कालव्यालकरालभूषणधरं गङ्गाशशाङ्कप्रियम् ।।
काशीशों कलिकल्मषौघशमनं कल्याणकल्पद्रुमं
नौमीड्यं गिरिजापतिं गुणनिधिं श्रीशंकरं कामहम् ।।२।।
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्त्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तन्नमामि ।। ३ ।।

ॐ paramātmane namaḥ ||
rāmāyaṇa adhyātmavicāra
yuddhakāṇḍa ||
rāmāyaṇaadhyātmagocareyuddhakāṇḍe rāmeśvarasthāpana
setubandhavarṇanaṃnāmaprathamaprakaraṇaṃ prārabhyate ||
śāntiḥ
ॐ sahanāvavatu saha nau bhunaktu saha vīryyaṃ
karavāvahai tejasvināvadhītamastumāvidviṣāvahai
ॐ śāntiḥ śāntiāḥ śāntiḥ ||
ॐ ślokaḥ
rāmaṃ kāmārisevyaṃ bhavabhayaharaṇaṃ kālamattebhasiṃhaṃ
yogīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram ||
māyātītaṃ sureśaṃ khalavadhanirataṃ brahmavṛndaikadevaṃ
vande kundāvadātaṃ sarasijanayanaṃ devamurvīśarūpam || 1 ||
śaṃkhendvābhamatīvasundaratanuṃ śārdūlacarmāmbaraṃ
kālavyālakarālabhūṣaṇadharaṃ gaṅgāśaśāṅkapriyam ||
kāśīśoṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃ
naumīḍyaṃ girijāpatiṃ guṇanidhiṃ śrīśaṃkaraṃ kāmaham ||2||
brahmānandaṃ paramasukhadaṃ kevalaṃ jñānamūrttiṃ
dvandvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam ||
ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣibhūtaṃ
bhāvātītaṃ triguṇarahitaṃ sadguruṃ tannamāmi || 3 ||
 
Annotationen