Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४ रामायणअध्यात्मविचार ।
१ श्रीगुरुरुवाच ॥ हे सौम्य ! सन्त कहते हैं कि, सामान्य
एक काल के 'काष्ठा, कला, लव, निमेष, घड़ी, याम, दिवस,
सप्ताह, पक्ष, मास, ऋतु, अयन, संवत्सर, कल्पादि विशेष
अवयवरूप जिसके अतितीक्ष्ण बाण हैं अरु सामान्य कालरूप
जिसका धनुष है, ऐसा जो कालका आश्रय अरु नियामक राम-
शब्दका लक्ष्य परमात्मा परब्रह्म कि । "यस्य ब्रह्म च क्षत्रं च उभे
भवत आदनम् मृत्युरस्योपसेचनम्" ।इत्यादि प्रमाणसे समस्त
जगत् जिसका ओदन ( आहार, भोजन) है, अरु ब्रह्मा से तृण-
पर्य्यन्त सर्वको ग्रास करता जे मृत्यु सो जिसका दाल, शाक,
कढ़ी, स्थानी उपसेचन है; ऐसे जे कालके भी महाकाल ।
"महद्भयं बज्रमुद्यतम्" । जो बड़े भयरूप वज्रके धारणकर्त्तावत्
सर्वको अपने भयमें बर्त्तानेवाले कि जिसके भयसे सूर्य, चन्द्र,
अग्नि तपते हैं अरु जिसके भयमें इन्द्र, वायु, यम आदिक
अपनें अपने नियममें रहते हैं अन्यथा कदापि होते नहीं, ऐसे
जे सर्वको अपनी आज्ञामें चलावनेवाले सर्वके नियामक सर्व-
धर्म्मविघातियोंको दण्डके दाता कोदण्डधारी परम भक्तव-
त्सल भगवान् रामजी तिनको हे मन । तु क्यों नहीं भजता
[अर्थात् हे मन । तुझको उक्त रामजीका श्रवण, मनन, निदि-
ध्यासनरूप भजन करके कालादि संसारके सर्वभय से रहित
निर्भय होना योग्य है ॥
२ हे सौम्य ! सुन्दरकाण्डके अन्तमें जब सम्यक् जानस्वरूप
रामजीने धर्म अरु लोकमर्यादा प्रकटकरणार्थ उक्त लंकामें स-
सेन जानेके अर्थसंचित कर्म संस्काररूप सागरके तटपर जाय
तीन रात्रि अनशन ब्रतपूर्वक उससे विनय किया अरु तिसके
करने से भी जड़स्वभाव सागरने मार्ग न दिया तब उक्त रामजी
ने उक्त लक्ष्मणजी के कहे प्रमाण क्रोध कर अपना प्रणवरूप
धनुष चढ़ाय तिसपर विज्ञानमय अगन्यस्त्रकी योजनाकर उक्त
सागर को शोषण करनेके अर्थ उद्यत हुए तब उक्त सागर अति.

4 rāmāyaṇaadhyātmavicāra |
1 śrīgururuvāca || he saumya ! santa kahate haiṃ ki, sāmānya
eka kāla ke 'kāṣṭhā, kalā, lava, nimeṣa, ghaड़ī, yāma, divasa,
saptāha, pakṣa, māsa, ṛtu, ayana, saṃvatsara, kalpādi viśeṣa
avayavarūpa jisake atitīkṣṇa bāṇa haiṃ aru sāmānya kālarūpa
jisakā dhanuṣa hai, aisā jo kālakā āśraya aru niyāmaka rāma-
śabdakā lakṣya paramātmā parabrahma ki | "yasya brahma ca kṣatraṃ ca ubhe
bhavata ādanam mṛtyurasyopasecanam" |ityādi pramāṇase samasta
jagat jisakā odana ( āhāra, bhojana) hai, aru brahmā se tṛṇa-
paryyanta sarvako grāsa karatā je mṛtyu so jisakā dāla, śāka,
kaढ़ī, sthānī upasecana hai; aise je kālake bhī mahākāla |
"mahadbhayaṃ bajramudyatam" | jo baड़e bhayarūpa vajrake dhāraṇakarttāvat
sarvako apane bhayameṃ barttānevāle ki jisake bhayase sūrya, candra,
agni tapate haiṃ aru jisake bhayameṃ indra, vāyu, yama ādika
apaneṃ apane niyamameṃ rahate haiṃ anyathā kadāpi hote nahīṃ, aise
je sarvako apanī ājñāmeṃ calāvanevāle sarvake niyāmaka sarva-
dharmmavighātiyoṃko daṇḍake dātā kodaṇḍadhārī parama bhaktava-
tsala bhagavān rāmajī tinako he mana | tu kyoṃ nahīṃ bhajatā
[arthāt he mana | tujhako ukta rāmajīkā śravaṇa, manana, nidi-
dhyāsanarūpa bhajana karake kālādi saṃsārake sarvabhaya se rahita
nirbhaya honā yogya hai ||
2 he saumya ! sundarakāṇḍake antameṃ jaba samyak jānasvarūpa
rāmajīne dharma aru lokamaryādā prakaṭakaraṇārtha ukta laṃkāmeṃ sa-
sena jāneke arthasaṃcita karma saṃskārarūpa sāgarake taṭapara jāya
tīna rātri anaśana bratapūrvaka usase vinaya kiyā aru tisake
karane se bhī jaड़svabhāva sāgarane mārga na diyā taba ukta rāmajī
ne ukta lakṣmaṇajī ke kahe pramāṇa krodha kara apanā praṇavarūpa
dhanuṣa caढ़āya tisapara vijñānamaya aganyastrakī yojanākara ukta
sāgara ko śoṣaṇa karaneke artha udyata hue taba ukta sāgara ati.
 
Annotationen