Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
११४ रामायणअध्यात्मविचार ।
माननाहै सो । "मृत्योः समृत्युमाप्नोति य इह नानेव पश्यति" ।
इत्यादि प्रमाण से अपने विनाशार्थ ही मानना है, अतएव हे
तात, हे राजन् ! आजपर्यन्त जो हुआ सो हुआ अब आगे को
अपनेसहित इस लङ्कानिवासियों के हितार्थ मेरेकहे हितो-
पदेश को अङ्गीकार कर ब्रह्मविषयिणी प्रज्ञारूपा सीता उक्त
रामजी को अर्पणकर भेदभावरूप विरोध को त्याग सर्वके
सनेही कृपासागर भगवान् उक्त रामजी का स्वात्मैक्यभाव से
भजन व सुमिरण करो ॥
इति रामायणअध्यात्मगोचरेयुद्धकाण्डेचतुर्द्वारयुद्ध
वर्णनन्नामनवमंप्रकरणंसमाप्तम् ॥ ९ ॥
हरिः ॐतत्सत् ।

अथ रामायणअध्यात्मगोचरेयुद्धकाण्डे शक्ति
घातितलक्ष्मणव्यामोहवर्णनन्नाम
दशमंप्रकरणंप्रारभ्यते ॥
१ ॥ श्रीगुरुरुवाच ॥ हे सौम्य ! नवम प्रकरण करके कहे
प्रकार जब सम्यक् ज्ञानस्वरूप रामजीकी वेदवाक्यरूपा वान-
रीसेना करके वेदबाह्य मत अरु आसुरी सम्पदारूप असुरों
का पराजय अहंलक्षणात्मक मूलाज्ञानरूप रावण ने श्रवण
किया तब घबराय के सभाकर अपने मन्त्री आदिकोंसे प्रश्न
करताहुआ कि अब मुझको क्या कर्त्तव्य है तब सर्व में ज्येष्ठप्र-
वृत्यभिमानिरूप माल्यवान् नाम मन्त्री उक्त रावण का मा-
तामह (नाना ) धर्मनीतिमय वाक्य कहके पुनः कहता हुआ
कि हे रावण ! जो निर्विशेष परमात्मा का विशेष अवतार है
अरु जिसके अज्ञाननाशक यश को वेद, शास्त्र आदि गावते हैं
तिस रामजी से विरोध परित्याग कर उनकी सीता उनको अ-
र्पण कर निर्भय हुए सुख से राज्य करो, तब माल्यवान् के

114 rāmāyaṇaadhyātmavicāra |
mānanāhai so | "mṛtyoḥ samṛtyumāpnoti ya iha nāneva paśyati" |
ityādi pramāṇa se apane vināśārtha hī mānanā hai, ataeva he
tāta, he rājan ! ājaparyanta jo huā so huā aba āge ko
apanesahita isa laṅkānivāsiyoṃ ke hitārtha merekahe hito-
padeśa ko aṅgīkāra kara brahmaviṣayiṇī prajñārūpā sītā ukta
rāmajī ko arpaṇakara bhedabhāvarūpa virodha ko tyāga sarvake
sanehī kṛpāsāgara bhagavān ukta rāmajī kā svātmaikyabhāva se
bhajana va sumiraṇa karo ||
iti rāmāyaṇaadhyātmagocareyuddhakāṇḍecaturdvārayuddha
varṇanannāmanavamaṃprakaraṇaṃsamāptam || 9 ||
hariḥ ॐtatsat |

atha rāmāyaṇaadhyātmagocareyuddhakāṇḍe śakti
ghātitalakṣmaṇavyāmohavarṇanannāma
daśamaṃprakaraṇaṃprārabhyate ||
1 || śrīgururuvāca || he saumya ! navama prakaraṇa karake kahe
prakāra jaba samyak jñānasvarūpa rāmajīkī vedavākyarūpā vāna-
rīsenā karake vedabāhya mata aru āsurī sampadārūpa asuroṃ
kā parājaya ahaṃlakṣaṇātmaka mūlājñānarūpa rāvaṇa ne śravaṇa
kiyā taba ghabarāya ke sabhākara apane mantrī ādikoṃse praśna
karatāhuā ki aba mujhako kyā karttavya hai taba sarva meṃ jyeṣṭhapra-
vṛtyabhimānirūpa mālyavān nāma mantrī ukta rāvaṇa kā mā-
tāmaha (nānā ) dharmanītimaya vākya kahake punaḥ kahatā huā
ki he rāvaṇa ! jo nirviśeṣa paramātmā kā viśeṣa avatāra hai
aru jisake ajñānanāśaka yaśa ko veda, śāstra ādi gāvate haiṃ
tisa rāmajī se virodha parityāga kara unakī sītā unako a-
rpaṇa kara nirbhaya hue sukha se rājya karo, taba mālyavān ke
 
Annotationen