Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४४ रामायणअध्यात्मविचार ।
सहस्रपात्" । इत्यादि वाक्यमें विश्वास कर उक्त रामजी को
विश्वरूप निश्चय करो ॥
इति रामायणअध्यात्मगोचरेयुद्धकाण्डेरावणछत्रमुकुट
ताटङ्कपातवर्णनंनामपञ्चमप्रकरणं समाप्तम् ।।५।।

अथ रामायणअध्यात्मगोचरे युद्धकाण्डे द्वितीयवार
रावणमन्दोदरीसंवादवर्णनन्नामषष्ठंप्रकरणं प्रारभ्यते।।
१ श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार चतुर्थ पञ्चम
प्रकरण करके सम्यक् विशेष ज्ञानरूप रामजी अपनी वेदवा-
क्यरूपा वानरीसेना के सहित उक्त सागर उतर लङ्का में प्राप्त
होय उक्त सुवेलाचलपर डेराकर उक्त लङ्का अरु अपनी उक्त
सेना को अवलोकनार्थ उक्त सुवेलाचल के उच्च शिखरपर चढ़
उक्त प्रकार असाधारण वैराग्यरूप लक्ष्मणकृत साथरीपट पोढ़
प्रथम पूर्वदिशा (कर्माधिकारदशा) बिषे मनरूप चन्द्रोदय
देख तद्गत श्यामता को अवलोकन कर तिसके बिषे में अपने
सखा मन्त्री सेवक जे उत्तर मीमांसारूप सुग्रीवादि तिनसे
प्रश्नकर उनकी यथामति उत्तरपाय प्रसन्नहोय पश्चात् दक्षिण
दिशा की ओर अवलोकनकर रावण की शोभा देख तिसको
मेघमालावत् जान अपने सखा असाधारण विवेकरूप विभी-
षण को देखावतेहुए, तब उक्त विभीषण ने उसको देख मेघ-
माला होनेका निषेधकर अहंलक्षणात्मक मूलाज्ञानरूप रावण
का अपने उक्त अखाड़े में स्थित होय उक्त कौतुकका देखना
कहा तब तिसको श्रवणकर प्रसन्न होते उक्त रामजी अपना
धनुष चढ़ाय तिसपर । "नेहनानास्ति किंचन" । यह श्रुतिवा-
क्यरूप बाण योजना कर उक्त रावणपर प्रहार करते हुए तब
बाण ने रावणादि किसी के भी लक्ष्य में न आय आय उक्त

44 rāmāyaṇaadhyātmavicāra |
sahasrapāt" | ityādi vākyameṃ viśvāsa kara ukta rāmajī ko
viśvarūpa niścaya karo ||
iti rāmāyaṇaadhyātmagocareyuddhakāṇḍerāvaṇachatramukuṭa
tāṭaṅkapātavarṇanaṃnāmapañcamaprakaraṇaṃ samāptam ||5||

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍe dvitīyavāra
rāvaṇamandodarīsaṃvādavarṇanannāmaṣaṣṭhaṃprakaraṇaṃ prārabhyate||
1 śrīgururuvāca || he saumya ! ukta prakāra caturtha pañcama
prakaraṇa karake samyak viśeṣa jñānarūpa rāmajī apanī vedavā-
kyarūpā vānarīsenā ke sahita ukta sāgara utara laṅkā meṃ prāpta
hoya ukta suvelācalapara ḍerākara ukta laṅkā aru apanī ukta
senā ko avalokanārtha ukta suvelācala ke ucca śikharapara caढ़
ukta prakāra asādhāraṇa vairāgyarūpa lakṣmaṇakṛta sātharīpaṭa poढ़
prathama pūrvadiśā (karmādhikāradaśā) biṣe manarūpa candrodaya
dekha tadgata śyāmatā ko avalokana kara tisake biṣe meṃ apane
sakhā mantrī sevaka je uttara mīmāṃsārūpa sugrīvādi tinase
praśnakara unakī yathāmati uttarapāya prasannahoya paścāt dakṣiṇa
diśā kī ora avalokanakara rāvaṇa kī śobhā dekha tisako
meghamālāvat jāna apane sakhā asādhāraṇa vivekarūpa vibhī-
ṣaṇa ko dekhāvatehue, taba ukta vibhīṣaṇa ne usako dekha megha-
mālā honekā niṣedhakara ahaṃlakṣaṇātmaka mūlājñānarūpa rāvaṇa
kā apane ukta akhāड़e meṃ sthita hoya ukta kautukakā dekhanā
kahā taba tisako śravaṇakara prasanna hote ukta rāmajī apanā
dhanuṣa caढ़āya tisapara | "nehanānāsti kiṃcana" | yaha śrutivā-
kyarūpa bāṇa yojanā kara ukta rāvaṇapara prahāra karate hue taba
bāṇa ne rāvaṇādi kisī ke bhī lakṣya meṃ na āya āya ukta
 
Annotationen