Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । १५७
मस्यादि" महावाक्यों के लक्ष्यार्थ उपदेश है सो असाधारण
वैराग्यवान् सम्यक् आत्मज्ञानाधिकारी । मुमुक्षु के अर्थही है
अन्य विवेकादि साधनरहितों के अर्थ नहीं । अरु हनुमान्जी
उस पर्वत को अपने स्थान में धरि आये तिसका अभिप्राय
यह है कि । "इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया" ।
इत्यादिप्रमाण से, यह अध्यात्मविद्या जो । "अध्यात्मविद्या
विद्यानां" । इस प्रमाण से भगवत्स्वरूप होने से मोक्षसाधक
है तिसकी अत्यन्त गुह्यता देखाई ।। हे सौम्य ! जो मुख्य
संजीवनी है सो यह तत्त्वमस्यादि महावाक्यों का लक्ष्यार्थ
ज्ञानही है, क्योंकि जो वारंवार जन्ममरणभाव को प्राप्त होने
वाले संसारी जीव हैं सो कामासक्त विषयानुरागी हुए परमार्थ
की ओर से मूर्च्छित होते हैं, अरु वारंवार गर्भवासादि दुःखोंसे
त्रासित होय अपने अतिउत्तम पुण्यकर्मों के संस्कारवशात्
तिनकी निवृत्ति की इच्छा धार मोक्षकामा होय श्रोत्रिय
ब्रह्मनिष्ठ आचार्य्य को प्राप्तहोय विनय करते हैं, तब आचार्य्य
उनपर दयाकर यहही संजीवनी ओषधिदे उनको वारंवार
के जन्म मरण से रहित अजर अमर अभय अक्रिय अवि-
नाशी ब्रह्मपद को प्राप्तकरता है अतएव उक्त संजीवनी के
समान अन्य संजीवनी कोई नहीं ॥
इति रामायणअध्यात्मगोचरेयुद्धकाण्डे शक्तिघातितलषण
जीवनवर्णनन्नाम दशमं प्रकरणम् समाप्तम् ।।१०।।
हरिः ॐ तत्सत् ॥

अथ रामायणअध्यात्मगोचरे युद्धकाण्डे कुम्भकर्णयुद्ध
मरणवर्णनन्नामैकादशमंप्रकरणंप्रारभ्यते ॥
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! उक्तप्रकार दशमप्रकरण

yuddhakāṇḍa | 157
masyādi" mahāvākyoṃ ke lakṣyārtha upadeśa hai so asādhāraṇa
vairāgyavān samyak ātmajñānādhikārī | mumukṣu ke arthahī hai
anya vivekādi sādhanarahitoṃ ke artha nahīṃ | aru hanumānjī
usa parvata ko apane sthāna meṃ dhari āye tisakā abhiprāya
yaha hai ki | "iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā" |
ityādipramāṇa se, yaha adhyātmavidyā jo | "adhyātmavidyā
vidyānāṃ" | isa pramāṇa se bhagavatsvarūpa hone se mokṣasādhaka
hai tisakī atyanta guhyatā dekhāī || he saumya ! jo mukhya
saṃjīvanī hai so yaha tattvamasyādi mahāvākyoṃ kā lakṣyārtha
jñānahī hai, kyoṃki jo vāraṃvāra janmamaraṇabhāva ko prāpta hone
vāle saṃsārī jīva haiṃ so kāmāsakta viṣayānurāgī hue paramārtha
kī ora se mūrcchita hote haiṃ, aru vāraṃvāra garbhavāsādi duḥkhoṃse
trāsita hoya apane atiuttama puṇyakarmoṃ ke saṃskāravaśāt
tinakī nivṛtti kī icchā dhāra mokṣakāmā hoya śrotriya
brahmaniṣṭha ācāryya ko prāptahoya vinaya karate haiṃ, taba ācāryya
unapara dayākara yahahī saṃjīvanī oṣadhide unako vāraṃvāra
ke janma maraṇa se rahita ajara amara abhaya akriya avi-
nāśī brahmapada ko prāptakaratā hai ataeva ukta saṃjīvanī ke
samāna anya saṃjīvanī koī nahīṃ ||
iti rāmāyaṇaadhyātmagocareyuddhakāṇḍe śaktighātitalaṣaṇa
jīvanavarṇanannāma daśamaṃ prakaraṇam samāptam ||10||
hariḥ ॐ tatsat ||

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍe kumbhakarṇayuddha
maraṇavarṇanannāmaikādaśamaṃprakaraṇaṃprārabhyate ||
1 || śrīgururuvāca || he saumya ! uktaprakāra daśamaprakaraṇa
 
Annotationen