Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२४८ रामायणअध्यात्मविचार ।
सो सम्यक् विशेष ज्ञान के प्रभाव से मूलाज्ञान पर्यन्त सर्वको
अधिष्ठान सत्ता में अभेद एक जान । " सर्व्वं खल्विदं ब्रह्म
तज्जलानिति सान्तमुपासीत" । इत्यादि प्रमाण से, सर्वात्म
भाव से सर्वको प्रणामकर अपनी शुभभावना वृत्तिरूपा पालकी
को भी त्याग निर्वृति होय अपने आप्तकाम हुए कामरूप पति
का आत्मकामत्वरूप मस्तक अपनी सहजस्थितिरूपा गोद में
ले चितापर आरूढ़होतीहुई अरु उस चिता में एकात्म्य अनु-
भवरूप अग्नि लगाय सहित उस चिताकी, अरु अपने पतिके
मस्तककी, अरु अपनी, विशेषता को । "ज्ञानाग्निः सर्वकर्मा
णि भस्मसात्कुरुते तथा" । इत्यादि प्रमाण से भस्मकर ।
"अनन्ते स्वर्गलोके ज्येये प्रतितिप्ठति" । "ब्रह्मलोके महीयते" ।
इत्यादिप्रमाणसे त्रिविष्टप स्वर्गलोकसे इतर जे । "सत्यं ज्ञान
मनन्तं ब्रह्म" । इत्यादि, प्रमाण से, सत्य चैतन्य अनन्त लक्ष-
णवान् ब्रह्मरूप स्वर्ग वा ब्रह्म लोक को पुनरावृत्ति से रहित
अभेदलक्षण से प्राप्त होतीहुई ।।
इति रामायणअध्यात्मगोचरेयुद्धकाण्डेसुलोचनासती
वर्णनन्नामक्षेपकत्रयोदशमंप्रकरणं समाप्तम् ।।१३।।
हरिः ॐतत्सत् ॥

अथ रामायण अध्यात्मगोचरे युद्धकाण्डे रावण
वधविभीषणराज्यप्राप्तिवर्णनन्नामचतुर्दशमं
प्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! इस युद्धकाण्डके प्रथम प्रक-
रणसे त्रयोदशमें प्रकरण की समाप्ति पर्यन्त जो युद्धादि वर्णन
कियागया सो रामजी द्वारा ज्ञानकर्म के समुच्चयकर्त्ता क्षेत्रज्ञ-
रूप राजा दशरथ के प्रसंग में ज्ञानाश्रित दैवी सम्पद्वा का अरु

248 rāmāyaṇaadhyātmavicāra |
so samyak viśeṣa jñāna ke prabhāva se mūlājñāna paryanta sarvako
adhiṣṭhāna sattā meṃ abheda eka jāna | " sarvvaṃ khalvidaṃ brahma
tajjalāniti sāntamupāsīta" | ityādi pramāṇa se, sarvātma
bhāva se sarvako praṇāmakara apanī śubhabhāvanā vṛttirūpā pālakī
ko bhī tyāga nirvṛti hoya apane āptakāma hue kāmarūpa pati
kā ātmakāmatvarūpa mastaka apanī sahajasthitirūpā goda meṃ
le citāpara ārūṛhahotīhuī aru usa citā meṃ ekātmya anu-
bhavarūpa agni lagāya sahita usa citākī, aru apane patike
mastakakī, aru apanī, viśeṣatā ko | "jñānāgniḥ sarvakarmā
ṇi bhasmasātkurute tathā" | ityādi pramāṇa se bhasmakara |
"anante svargaloke jyeye pratitipṭhati" | "brahmaloke mahīyate" |
ityādipramāṇase triviṣṭapa svargalokase itara je | "satyaṃ jñāna
manantaṃ brahma" | ityādi, pramāṇa se, satya caitanya ananta lakṣa-
ṇavān brahmarūpa svarga vā brahma loka ko punarāvṛtti se rahita
abhedalakṣaṇa se prāpta hotīhuī ||
iti rāmāyaṇaadhyātmagocareyuddhakāṇḍesulocanāsatī
varṇanannāmakṣepakatrayodaśamaṃprakaraṇaṃ samāptam ||13||
hariḥ ॐtatsat ||

atha rāmāyaṇa adhyātmagocare yuddhakāṇḍe rāvaṇa
vadhavibhīṣaṇarājyaprāptivarṇanannāmacaturdaśamaṃ
prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! isa yuddhakāṇḍake prathama praka-
raṇase trayodaśameṃ prakaraṇa kī samāpti paryanta jo yuddhādi varṇana
kiyāgayā so rāmajī dvārā jñānakarma ke samuccayakarttā kṣetrajña-
rūpa rājā daśaratha ke prasaṃga meṃ jñānāśrita daivī sampadvā kā aru
 
Annotationen