Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ॐ परमात्मने नमः ॥
अथ रामायण अध्यात्मविचार युद्धकाण्ड
भूमिका
श्रीगुरुरुवाच ॥ हे सौम्य ! पूर्व सम्यक् विशेषज्ञानस्वरूप
रामजी के अरण्यकाण्डसम्बन्धी चरित्रोंके निमित्त करके ति-
सके आवान्तर सूचित किया जो क्षेत्रज्ञरूप राजा दशरथका
पूर्वके सकामकर्मके संस्कारवश उसकी पूर्वकी परोक्षानुभूति
प्रज्ञारूपा सीताका हरणरूप चरित्र, अरु तिसके पश्चात् नदी,
वृक्ष, पशु आदिकोंसे प्रश्नपूर्वक उक्त सीताका अन्वेषण तिस
द्वारा पुनः उक्त प्रज्ञाकी प्राप्त्यर्थ वहिरङ्ग तीर्थयात्रा देवार्चिनादि
साधन कर्त्तव्य सूचित किया, तदुत्तर जटायुके मिलाप क्रिया
द्वारा अरु शबरीके मिलाप समागम द्वारा उक्तबहिरङ्गसाधन
की अपेक्षा तप उपासना भक्ति आदिक अन्तरङ्गसाधन तिनका
करना सूचित किया, तिसके पश्चात् सामान्य साधनरूप पम्पा-
सरके साधारण निदिध्यासनरूप घाटपरसमतारूपवृक्ष के नीचे
निवास करनेसे उक्त साधनों की अपेक्षा श्रवणादि अन्तरङ्ग
साधनोंका करना सूचित किया । पश्चात् किष्किन्धाकाण्डस-
म्बन्धी चरित्रों करके उत्तरमीमांसारूप सुग्रीवसमागम करके
आवान्तरवाक्यसे उक्त प्रज्ञारूपा सीता की; अमुकदिशा कों
जाती देखा इसप्रकार; सुधिका मिलना अरु पूर्वमीमांसारूप
बालिका बाधरूप वध देखाया । अरु सुन्दरकाण्ड के चरित्रों से ।
"तत्त्वमसि" । महावाक्य के साधारण वाक्यार्थरूप हनुमान्
द्वारा उक्त प्रज्ञाको उक्त रामजीका परोक्ष ज्ञान अरु उक्त रामजी
कों उक्त सीताका परोक्ष अस्तित्वज्ञान का होना सूचित किया ।।

ॐ paramātmane namaḥ ||
atha rāmāyaṇa adhyātmavicāra yuddhakāṇḍa
bhūmikā
śrīgururuvāca || he saumya ! pūrva samyak viśeṣajñānasvarūpa
rāmajī ke araṇyakāṇḍasambandhī caritroṃke nimitta karake ti-
sake āvāntara sūcita kiyā jo kṣetrajñarūpa rājā daśarathakā
pūrvake sakāmakarmake saṃskāravaśa usakī pūrvakī parokṣānubhūti
prajñārūpā sītākā haraṇarūpa caritra, aru tisake paścāt nadī,
vṛkṣa, paśu ādikoṃse praśnapūrvaka ukta sītākā anveṣaṇa tisa
dvārā punaḥ ukta prajñākī prāptyartha vahiraṅga tīrthayātrā devārcinādi
sādhana karttavya sūcita kiyā, taduttara jaṭāyuke milāpa kriyā
dvārā aru śabarīke milāpa samāgama dvārā uktabahiraṅgasādhana
kī apekṣā tapa upāsanā bhakti ādika antaraṅgasādhana tinakā
karanā sūcita kiyā, tisake paścāt sāmānya sādhanarūpa pampā-
sarake sādhāraṇa nididhyāsanarūpa ghāṭaparasamatārūpavṛkṣa ke nīce
nivāsa karanese ukta sādhanoṃ kī apekṣā śravaṇādi antaraṅga
sādhanoṃkā karanā sūcita kiyā | paścāt kiṣkindhākāṇḍasa-
mbandhī caritroṃ karake uttaramīmāṃsārūpa sugrīvasamāgama karake
āvāntaravākyase ukta prajñārūpā sītā kī; amukadiśā koṃ
jātī dekhā isaprakāra; sudhikā milanā aru pūrvamīmāṃsārūpa
bālikā bādharūpa vadha dekhāyā | aru sundarakāṇḍa ke caritroṃ se |
"tattvamasi" | mahāvākya ke sādhāraṇa vākyārtharūpa hanumān
dvārā ukta prajñāko ukta rāmajīkā parokṣa jñāna aru ukta rāmajī
koṃ ukta sītākā parokṣa astitvajñāna kā honā sūcita kiyā ||
 
Annotationen