Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५० रामायणअध्यात्मविचार ।
नहीं, जैसे विभीषण, प्रहस्त, माल्यवान्, मन्दोदरी आदिकों
के किये हितोपदेश को रावण ने ग्रहण नहीं किया ॥
इति रामायणअध्यात्मगोचरे युद्धकाण्डे रावणमन्दोदरी
संवादवर्णन्नाम षष्टं प्रकरणं समाप्तम् ।। ६ ।।
हरिःॐतत्सत्
अथ रामायणअध्यात्मगोचरे युद्धकाण्डे अङ्ग्दरावण
संवादवर्णनन्राम सप्तमं प्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ॥ हे सौम्य ! ष्ठ प्रकरण करके कहे प्रकार
जब सूक्ष्मवासनारूपा मन्दोदरीने; जो परोक्षता से युक्त राम
जी सम्बन्धिनी हुई है; अपने पति अहंलक्षणात्मक मूलाज्ञान-
रूप रावण से उसक विनाशक सम्यकू विशेष ज्ञानरूप रामजी
का स्वरूप प्रभाव कह सुनाया तब तिसके अर्थ को विपरीतता
से ग्रहण कर जाग्तरूप प्रातःकाल होते अपने सुषुप्तिरूप
निज भवन से निकल अपनी आसुरी संपदारूप निशिचरों की
सभा में आय स्थित हुआ, तिसके समकालही यहां सत्त्वगुण
रूप सुवेलाचल के ऊपर अपने उक्त भ्राता सखा मन्त्री के
सहित सुशोभित हुए उक्त रामजी सो उक्त चन्द्रदर्शन अरु
उक्त रावण के छत्र मुकुट ताटङ्क का बाधकर निर्विकल्प समा-
धिरूप शयन को करते हुए सो परमबोध तुरीयारूप प्रातःकाल
के होते सविकल्परूपा जाग्रवस्था को पाय लोकमर्य्यादा
पालनार्थ नित्यकर्म से निवृत्ति होय अपने उत्तरमीमांसारूप
सुग्रीव अरु असाधारण विवेकरूप विभीषण सखा आदिकों
से प्रश्न करते हुए कि हे सखाओ ! उक्त सागर में सेतु बाँध
अपने सर्व सहित सेना के यहां उक्त लङ्का में आय प्राप्त हुए हैं
अरु अपनी उक्त सेना अरु सेनापतियों को यथायोग्य स्थान

50 rāmāyaṇaadhyātmavicāra |
nahīṃ, jaise vibhīṣaṇa, prahasta, mālyavān, mandodarī ādikoṃ
ke kiye hitopadeśa ko rāvaṇa ne grahaṇa nahīṃ kiyā ||
iti rāmāyaṇaadhyātmagocare yuddhakāṇḍe rāvaṇamandodarī
saṃvādavarṇannāma ṣaṣṭaṃ prakaraṇaṃ samāptam || 6 ||
hariḥॐtatsat
atha rāmāyaṇaadhyātmagocare yuddhakāṇḍe aṅgdarāvaṇa
saṃvādavarṇananrāma saptamaṃ prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! ṣṭha prakaraṇa karake kahe prakāra
jaba sūkṣmavāsanārūpā mandodarīne; jo parokṣatā se yukta rāma
jī sambandhinī huī hai; apane pati ahaṃlakṣaṇātmaka mūlājñāna-
rūpa rāvaṇa se usaka vināśaka samyakū viśeṣa jñānarūpa rāmajī
kā svarūpa prabhāva kaha sunāyā taba tisake artha ko viparītatā
se grahaṇa kara jāgtarūpa prātaḥkāla hote apane suṣuptirūpa
nija bhavana se nikala apanī āsurī saṃpadārūpa niśicaroṃ kī
sabhā meṃ āya sthita huā, tisake samakālahī yahāṃ sattvaguṇa
rūpa suvelācala ke ūpara apane ukta bhrātā sakhā mantrī ke
sahita suśobhita hue ukta rāmajī so ukta candradarśana aru
ukta rāvaṇa ke chatra mukuṭa tāṭaṅka kā bādhakara nirvikalpa samā-
dhirūpa śayana ko karate hue so paramabodha turīyārūpa prātaḥkāla
ke hote savikalparūpā jāgravasthā ko pāya lokamaryyādā
pālanārtha nityakarma se nivṛtti hoya apane uttaramīmāṃsārūpa
sugrīva aru asādhāraṇa vivekarūpa vibhīṣaṇa sakhā ādikoṃ
se praśna karate hue ki he sakhāo ! ukta sāgara meṃ setu bāṁdha
apane sarva sahita senā ke yahāṃ ukta laṅkā meṃ āya prāpta hue haiṃ
aru apanī ukta senā aru senāpatiyoṃ ko yathāyogya sthāna
 
Annotationen