Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । ९१

अथ रामायणअध्यात्मगोचरे युद्धकाण्डे रावण
मन्दोदरीतृतीयसंवादवर्णनंनाम
अष्टमं प्रकरणं प्रारभ्यते ॥
१ ॥ श्रीगुरुरुवाच ।। हे सौम्य ! उक्त सप्तम प्रकरण करके
कहे प्रकार सम्यक् विशेषज्ञानरूप रामजी की आज्ञानुसार
असाधारण विश्वासरूप अङ्गद ने अहंलक्षणात्मक मूलाज्ञान-
रूप रावण की सभा में जाय उक्त रामजी के कहे प्रकार उस
को समुझाया, अरु उस से प्रश्नोत्तर करके लज्जित किया,
अरु परिणाम में अपने स्वामी उक्त रामजी का प्रभाव प्रकट
करनेके अर्थ अपने पदारोपणद्वारा उक्त असुरों का मान म-
र्दनकर उक्त रामजी का अज्ञाननाशक असाधारणप्रभाव सु-
यश श्रवणकराय वाक्यविजय पाय अपने स्वामी उक्त रामजी
के चरणमें आय प्राप्त हुआ अरु वहां उक्त रावण अपने
उक्तपुत्र का वध श्रवणकर अतिदुःखित होय सभा विसर्जन
कर अपने निज भवनको गया तब उसकी प्रिया सूक्ष्मवासना-
रूपा मन्दोदरी अपने पति उक्त रावण से कहने लगी कि
हे कान्त ! अपने मन में सम्यक् विशेषज्ञानरूप रामजी का
प्रताप पुरुषार्थ अरु अपनी करतूति को समझ अपनी कुमति
जो उक्त रामजी से युद्ध करने के विषय में है तिसको परित्याग
करो क्योंकि रामजी से अरु तुमसे जो संग्राम सो शोभा को
पावे नहीं, हे स्वामिन् ! देखो जब तुम पञ्चवटी में संन्यासी का
वेष धारणकर सीताहरण करनेको गये तिसके कुछ काल पूर्व
उक्त रामजी के लघु भ्राता असाधारण वैराग्यरूप लक्ष्मणजी
अपने आश्रम से जब उक्त सीता करके प्रेरित उक्त रामजी
के समीप चले तब तुम असुरों से उक्त सीता की रक्षाके अर्थ ।
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यः" । इत्यादि मर्य्यादारूप

yuddhakāṇḍa | 91

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍe rāvaṇa
mandodarītṛtīyasaṃvādavarṇanaṃnāma
aṣṭamaṃ prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! ukta saptama prakaraṇa karake
kahe prakāra samyak viśeṣajñānarūpa rāmajī kī ājñānusāra
asādhāraṇa viśvāsarūpa aṅgada ne ahaṃlakṣaṇātmaka mūlājñāna-
rūpa rāvaṇa kī sabhā meṃ jāya ukta rāmajī ke kahe prakāra usa
ko samujhāyā, aru usa se praśnottara karake lajjita kiyā,
aru pariṇāma meṃ apane svāmī ukta rāmajī kā prabhāva prakaṭa
karaneke artha apane padāropaṇadvārā ukta asuroṃ kā māna ma-
rdanakara ukta rāmajī kā ajñānanāśaka asādhāraṇaprabhāva su-
yaśa śravaṇakarāya vākyavijaya pāya apane svāmī ukta rāmajī
ke caraṇameṃ āya prāpta huā aru vahāṃ ukta rāvaṇa apane
uktaputra kā vadha śravaṇakara atiduḥkhita hoya sabhā visarjana
kara apane nija bhavanako gayā taba usakī priyā sūkṣmavāsanā-
rūpā mandodarī apane pati ukta rāvaṇa se kahane lagī ki
he kānta ! apane mana meṃ samyak viśeṣajñānarūpa rāmajī kā
pratāpa puruṣārtha aru apanī karatūti ko samajha apanī kumati
jo ukta rāmajī se yuddha karane ke viṣaya meṃ hai tisako parityāga
karo kyoṃki rāmajī se aru tumase jo saṃgrāma so śobhā ko
pāve nahīṃ, he svāmin ! dekho jaba tuma pañcavaṭī meṃ saṃnyāsī kā
veṣa dhāraṇakara sītāharaṇa karaneko gaye tisake kucha kāla pūrva
ukta rāmajī ke laghu bhrātā asādhāraṇa vairāgyarūpa lakṣmaṇajī
apane āśrama se jaba ukta sītā karake prerita ukta rāmajī
ke samīpa cale taba tuma asuroṃ se ukta sītā kī rakṣāke artha |
"ātmā vā are draṣṭavyaḥ śrotavyaḥ" | ityādi maryyādārūpa
 
Annotationen