Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
९२ रामायणअध्यात्मविचार ।
रेखा करगये सो रेखा तुमसे उल्लंघन न हुई, अरु जब तुमको
भिक्षा देने के अर्थ उस रेखा से बाहर सीता आई तब तुमने
अनीतिकर उसका हरण किया [अर्थात् तुम जगत्विजयी से
उक्त लक्ष्मणकृत रेखा लाँघी न गई] यह तो आपका पुरुषार्थ
है इसही परुषार्थ के बल से तुम उन राम लक्ष्मण से युद्ध
करोगे, हे प्रिय ! जिसके अल्पदूत का यह काम है कि तुम्हारे
अनेक जन्मों के कर्मादिसंचित संस्काररूप अपारसागर को
उल्लंघके निःशङ्कहुआ उक्त हनुमान् लङ्कामें आया अरु रक्षकों
के वधपूर्वक आपका उक्त अशोकवन विध्वंस किया, अरु आप
की विद्यमानता में देखतेही देखते आपके पुत्र अक्षयकुमार
को परलोक प्राप्तकिया अरु तुम से कुछभी न बना अरु तुम
सर्व महापुरुषार्थियों के देखतेही देखते तुम्हारी इस लङ्का को
भस्मकरगया तिससमय यह तुम्हारा पुरुषार्थ कहां रहा क्या
कहीं तृणचरने गयारहा, हे पते ! अब यह वृथा गाल मत ब-
जावो जो मैंने यों किया अरु मैंने यों किया, अब इस गाल
बजावने को त्याग मेरे कहे का अपने हृदय में विचार करो,
यह जो मनुष्याकृति धारण किये रामजी हैं तिनको केवल
मनुष्य के राजाही मत जानो, किन्तु । "सर्वेषां राजा सर्वस्या-
धिपतिः" । इत्यादि प्रमाण से समस्त जगत् के राजा सर्व के
अधिपति हैं ऐसा निश्चय करो, हे रावण ! उक्त रामजी के
बाण का प्रताप उक्त मारीच ने अनुभव किया रहा जो रामजी
ने अपनी बाल्यावस्था में अपने एक बाणके प्रहार से उसको
समुद्र के तटपर फेकदिया, अरु उस मारीच ने भी आपको
बहुत समुझाया परन्तु उसका कहना आपने न मानके उसके
तो प्राण लिये अरु अपने प्राण देने को उद्यतहौ, हे पते ! पूर्व
इस उक्त सीता के स्वयम्बर में राजा जनक के यहां बड़े बड़े
पुरुषार्थी अगणित राजा एकत्र हुए अरु वहां जगत्विजयी
आप भी विद्यमान थे तिस समाज में उक्त रामजी ने तुम्हारे

92 rāmāyaṇaadhyātmavicāra |
rekhā karagaye so rekhā tumase ullaṃghana na huī, aru jaba tumako
bhikṣā dene ke artha usa rekhā se bāhara sītā āī taba tumane
anītikara usakā haraṇa kiyā [arthāt tuma jagatvijayī se
ukta lakṣmaṇakṛta rekhā lāṁghī na gaī] yaha to āpakā puruṣārtha
hai isahī paruṣārtha ke bala se tuma una rāma lakṣmaṇa se yuddha
karoge, he priya ! jisake alpadūta kā yaha kāma hai ki tumhāre
aneka janmoṃ ke karmādisaṃcita saṃskārarūpa apārasāgara ko
ullaṃghake niḥśaṅkahuā ukta hanumān laṅkāmeṃ āyā aru rakṣakoṃ
ke vadhapūrvaka āpakā ukta aśokavana vidhvaṃsa kiyā, aru āpa
kī vidyamānatā meṃ dekhatehī dekhate āpake putra akṣayakumāra
ko paraloka prāptakiyā aru tuma se kuchabhī na banā aru tuma
sarva mahāpuruṣārthiyoṃ ke dekhatehī dekhate tumhārī isa laṅkā ko
bhasmakaragayā tisasamaya yaha tumhārā puruṣārtha kahāṃ rahā kyā
kahīṃ tṛṇacarane gayārahā, he pate ! aba yaha vṛthā gāla mata ba-
jāvo jo maiṃne yoṃ kiyā aru maiṃne yoṃ kiyā, aba isa gāla
bajāvane ko tyāga mere kahe kā apane hṛdaya meṃ vicāra karo,
yaha jo manuṣyākṛti dhāraṇa kiye rāmajī haiṃ tinako kevala
manuṣya ke rājāhī mata jāno, kintu | "sarveṣāṃ rājā sarvasyā-
dhipatiḥ" | ityādi pramāṇa se samasta jagat ke rājā sarva ke
adhipati haiṃ aisā niścaya karo, he rāvaṇa ! ukta rāmajī ke
bāṇa kā pratāpa ukta mārīca ne anubhava kiyā rahā jo rāmajī
ne apanī bālyāvasthā meṃ apane eka bāṇake prahāra se usako
samudra ke taṭapara phekadiyā, aru usa mārīca ne bhī āpako
bahuta samujhāyā parantu usakā kahanā āpane na mānake usake
to prāṇa liye aru apane prāṇa dene ko udyatahau, he pate ! pūrva
isa ukta sītā ke svayambara meṃ rājā janaka ke yahāṃ baड़e baड़e
puruṣārthī agaṇita rājā ekatra hue aru vahāṃ jagatvijayī
āpa bhī vidyamāna the tisa samāja meṃ ukta rāmajī ne tumhāre
 
Annotationen