Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । ३५
भवन को जाता हुआ तहां यह कहता हुआ गया कि हे परम
अहंकारिन्, मू्ख, रावण ! मेरा जो परमहितकरवाक्य है सो
तुक को कैसे नहीं लगता कि जैसे मृत्यु के वश हुष पुरुष को
औौषध नहीं लगता तैसे, अतएव यह निश्चय होता है कि
तेरा मृत्यु जो उक्त रामजी सो तेरे शिर पर आय प्राप्त हुआ है
ताते तुक को अपने मृत्युवश होने से नीति के उत्तम वाक्य
रूप औशोषध लगता नहीं जो दैव इच्छा । इसप्रकार कहके
उक्त प्रहस्त अपने निर्विवादरूप गृह को गुया, अरु उक्त रावण
जाग्रत् सुषप्ति की सन्धिरूपा सन्ध्या का समय पाय अपनी
उक्त लङ्गा में स्वप्नरूप शिखर ऊपर कि जहां अनेक विषय वा-
सना के संस्काररूप विचित्र विरल भोगात्मक अखार (कौोतुक
देखने का स्थान) बना है तहां जाय स्थित होता हुआ, अरु
वहां अपनी भावना के अनुसार स्वर्ग के सुख को अनुभव करने
लगा तहां क्या देखता हुआ कि सुन्दर दिव्यवीणा मृ्दँगादि
बाजिम्लत बाज रहे हैं अरु किन्र गायन करहे हैं अरु इन्द्रादि
देवताओयं को रमण करावनेवाली जो रम्भा उर्वशी आदि
अ्सरायें सो नृत्य करही हैं । तिस अपनी भावनात्मक स्वर्ग
सुखकी सामग्री में स्थितहुआ स्व्नावस्था के मध्य अहंलक्षणा-
त्मक मुलाज्ञानरूप रावण अपने रिपु उक्त रामजी से निर्मय
हुआ कौतुक देखने लगा ।। श्रीरामाय नमः
इति रामायण्अध्यात्मगोचरेयुद्धरकारणडेप्रहस्तरावणसंवाद
वर्णन्नामत्तीयप्रकरणंसमाप्तम् । ३।॥
हरिः अंतत्सत्
अथ रामायण्अध्यात्मगोचरे युद्धरकाण्डे रामचन्द्र
चन्दरदर्शनवर्णनन्नाम चतुर्थप्रकरणं प्रारभ्यते ॥
१ । श्रीगुरुरुवाच ।। हे सौम्य ! उक्त प्रकार उक्त रावण

yuddhakāṇḍa | 35
bhavana ko jātā huā tahāṃ yaha kahatā huā gayā ki he parama
ahaṃkārin, mūkha, rāvaṇa ! merā jo paramahitakaravākya hai so
tuka ko kaise nahīṃ lagatā ki jaise mṛtyu ke vaśa huṣa puruṣa ko
auauṣadha nahīṃ lagatā taise, ataeva yaha niścaya hotā hai ki
terā mṛtyu jo ukta rāmajī so tere śira para āya prāpta huā hai
tāte tuka ko apane mṛtyuvaśa hone se nīti ke uttama vākya
rūpa auśoṣadha lagatā nahīṃ jo daiva icchā | isaprakāra kahake
ukta prahasta apane nirvivādarūpa gṛha ko guyā, aru ukta rāvaṇa
jāgrat suṣapti kī sandhirūpā sandhyā kā samaya pāya apanī
ukta laṅgā meṃ svapnarūpa śikhara ūpara ki jahāṃ aneka viṣaya vā-
sanā ke saṃskārarūpa vicitra virala bhogātmaka akhāra (kauotuka
dekhane kā sthāna) banā hai tahāṃ jāya sthita hotā huā, aru
vahāṃ apanī bhāvanā ke anusāra svarga ke sukha ko anubhava karane
lagā tahāṃ kyā dekhatā huā ki sundara divyavīṇā mṛdaṁgādi
bājimlata bāja rahe haiṃ aru kinra gāyana karahe haiṃ aru indrādi
devatāoyaṃ ko ramaṇa karāvanevālī jo rambhā urvaśī ādi
asarāyeṃ so nṛtya karahī haiṃ | tisa apanī bhāvanātmaka svarga
sukhakī sāmagrī meṃ sthitahuā svnāvasthā ke madhya ahaṃlakṣaṇā-
tmaka mulājñānarūpa rāvaṇa apane ripu ukta rāmajī se nirmaya
huā kautuka dekhane lagā || śrīrāmāya namaḥ
iti rāmāyaṇadhyātmagocareyuddharakāraṇaḍeprahastarāvaṇasaṃvāda
varṇannāmattīyaprakaraṇaṃsamāptam | 3|||
hariḥ aṃtatsat
atha rāmāyaṇadhyātmagocare yuddharakāṇḍe rāmacandra
candaradarśanavarṇanannāma caturthaprakaraṇaṃ prārabhyate ||
1 | śrīgururuvāca || he saumya ! ukta prakāra ukta rāvaṇa
 
Annotationen