Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३७२ रामायणअध्यात्मविचार ।
स्वयंज्योति केवल केवलीभावहै । "तस्मै रामाय नमोनमः" ॥
इति रामायणअध्यात्मगोचरेयुद्धकाण्डेरावणवधविभीषण
राज्यप्राप्तिवर्णनन्नामचतुर्दशमंप्रकरणंसमाप्तम् ।। १४ ।।
हरिःॐतत्सत् ।।

अथ रामायणअध्यात्मगोचरे युद्धकाण्डे रामसमीपे
सीताऽऽगमनन्नाम पञ्चदशमं प्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! अयोध्याकाण्ड के रामवन-
यात्रानामक प्रकरण से इस युद्धकाण्ड के रावणवधनामक
चतुर्दश में प्रकरण पर्यन्त अध्यात्मविद्या की रीति से जो
रामचरित्र वर्णन किया है तिसमें रामजी के मुनिवेष अरु क्ष-
त्रियवेष के समुच्चय धारणकरने रूपलिङ्ग (चिह्न) से अरु, ।
"तदेव सक्तः सह कर्मणीति लिङ्गं मनो यत्र निषक्तमस्यप्राप्या
न्तं" । "प्राणैःसहपुत्रमाविशति" । इत्यादि श्रुतिके शाब्दिप्र-
माणरूप लिङ्ग (चिह्न) से अनुमानसिद्ध ज्ञानकर्म के समुच्चय
सेवनकरनेवाले राजा दशरथ का देहत्यागान्तर अपने पुत्र
रामजी में चित्त की अत्यन्त आसक्तता के हेतु अपने लिङ्ग
(सूक्ष्म) देहसे प्रवेशकर अपने पूर्व के सकामकर्म के वशहोने
के प्रभाव से उन कर्मों के फल भोगार्थ अपने पुत्र रामजी के
निमित्त से संसाररूप अरण्य में उस राजा दशरथ का प्रवेश
कहा है, अतएव विशेषकरके आरण्यकाण्ड की आदि काक-
लीला से लेके इस रावण वधपर्यन्त रामजीके शरीर के निमित्त
से । "सपर्यगाच्छुक्रमकायमव्रणमस्नाविरंशुद्धमपापमविद्ध
म्" । "अशरीरंशरीरेष्वनवस्थेष्वनवस्थितं" । इत्यादिश्रुतियों
के प्रमाण से स्थूल सूक्ष्म दोनों शरीररूपा उपाधिरहित अश-
रीरी भगवान् सम्यक् ज्ञानस्वरूप चैतन्य साक्षी परमात्मा

372 rāmāyaṇaadhyātmavicāra |
svayaṃjyoti kevala kevalībhāvahai | "tasmai rāmāya namonamaḥ" ||
iti rāmāyaṇaadhyātmagocareyuddhakāṇḍerāvaṇavadhavibhīṣaṇa
rājyaprāptivarṇanannāmacaturdaśamaṃprakaraṇaṃsamāptam || 14 ||
hariḥॐtatsat ||

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍe rāmasamīpe
sītā ' 'gamanannāma pañcadaśamaṃ prakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! ayodhyākāṇḍa ke rāmavana-
yātrānāmaka prakaraṇa se isa yuddhakāṇḍa ke rāvaṇavadhanāmaka
caturdaśa meṃ prakaraṇa paryanta adhyātmavidyā kī rīti se jo
rāmacaritra varṇana kiyā hai tisameṃ rāmajī ke muniveṣa aru kṣa-
triyaveṣa ke samuccaya dhāraṇakarane rūpaliṅga (cihna) se aru, |
"tadeva saktaḥ saha karmaṇīti liṅgaṃ mano yatra niṣaktamasyaprāpyā
ntaṃ" | "prāṇaiḥsahaputramāviśati" | ityādi śrutike śābdipra-
māṇarūpa liṅga (cihna) se anumānasiddha jñānakarma ke samuccaya
sevanakaranevāle rājā daśaratha kā dehatyāgāntara apane putra
rāmajī meṃ citta kī atyanta āsaktatā ke hetu apane liṅga
(sūkṣma) dehase praveśakara apane pūrva ke sakāmakarma ke vaśahone
ke prabhāva se una karmoṃ ke phala bhogārtha apane putra rāmajī ke
nimitta se saṃsārarūpa araṇya meṃ usa rājā daśaratha kā praveśa
kahā hai, ataeva viśeṣakarake āraṇyakāṇḍa kī ādi kāka-
līlā se leke isa rāvaṇa vadhaparyanta rāmajīke śarīra ke nimitta
se | "saparyagācchukramakāyamavraṇamasnāviraṃśuddhamapāpamaviddha
m" | "aśarīraṃśarīreṣvanavastheṣvanavasthitaṃ" | ityādiśrutiyoṃ
ke pramāṇa se sthūla sūkṣma donoṃ śarīrarūpā upādhirahita aśa-
rīrī bhagavān samyak jñānasvarūpa caitanya sākṣī paramātmā
 
Annotationen