Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
रामायणअध्यात्मविचार ।
४०
मन्त्री द्वाराही राजासे मिलता है, तैसेही हे भगवन् ! आप
जो अनन्त कोटि ब्रह्माण्ड के राजा तिनसे जो स्वात्म्यैक्य
भावसे मिलने की इच्छा करता है सो । "मनसैवेदमाप्त
व्यं नेहनानास्ति किंचन" । इत्यादि श्रुतिप्रमाण से शुद्ध हुए
मनरूप आपके निज दास मन्त्री द्वाराही आपको प्राप्त होता
है अन्यप्रकार कोई नहीं, ताते यह मनरूप चन्द्रमा आप का
निजदास है, अरु । "यो मनसि तिष्ठन् मनसोन्तरोयं" ।
इत्यादि प्रमाण से आकाश शरीरवान् श्यामसुन्दर श्रीहरि
इसके अन्तर अन्तर्यामीरूप से आप निवास करतेहौ सोई
आपकी आभासरूप श्यामता इस बिषे भासती है । इस
प्रकार जब उक्त हनुमान्ने अतिनम्रतायुक्त श्रीरामजी से कहा
तब तिसको श्रवण कर उक्त रामजी अतिप्रसन्न होय आप
प्रवृत्ति लक्षणरूप दक्षिणदिशाकी ओर; कि जहां अहंलक्षणा-
त्मकमूलाज्ञानरूप रावण विशेष करके सुशोभित है; देख अपने
सेवकसखा असाधारण विवेकरूप विभीषण से कहते हुए ।।
इति रामायणअध्यात्मगोचरे युद्धकाण्डे रामचन्द्रस्यचन्द्र
दर्शनविचारवर्णनन्नाम चतुर्थप्रकरणं समाप्तम् ।।४।।
हरिःॐतत्सत्

अथ रामायणअध्यात्मगोचरे युद्धकाण्डेरावणस्य छत्र,
मुकुट, ताटङ्कपातवर्णनन्नाम पञ्चमंप्रकरणंप्रारभ्यते॥
१ । श्रीगुरुरुवाच ।। हे सौम्य ! चतुर्थ प्रकरण करके कहे
प्रकार जब सम्यक् विशेष ज्ञानरूप रामजी अपने सहचारी
असाधारण वैराग्यरूप लक्ष्मण भ्राता अरु अपने सखा मन्त्री

rāmāyaṇaadhyātmavicāra |
40
mantrī dvārāhī rājāse milatā hai, taisehī he bhagavan ! āpa
jo ananta koṭi brahmāṇḍa ke rājā tinase jo svātmyaikya
bhāvase milane kī icchā karatā hai so | "manasaivedamāpta
vyaṃ nehanānāsti kiṃcana" | ityādi śrutipramāṇa se śuddha hue
manarūpa āpake nija dāsa mantrī dvārāhī āpako prāpta hotā
hai anyaprakāra koī nahīṃ, tāte yaha manarūpa candramā āpa kā
nijadāsa hai, aru | "yo manasi tiṣṭhan manasontaroyaṃ" |
ityādi pramāṇa se ākāśa śarīravān śyāmasundara śrīhari
isake antara antaryāmīrūpa se āpa nivāsa karatehau soī
āpakī ābhāsarūpa śyāmatā isa biṣe bhāsatī hai | isa
prakāra jaba ukta hanumānne atinamratāyukta śrīrāmajī se kahā
taba tisako śravaṇa kara ukta rāmajī atiprasanna hoya āpa
pravṛtti lakṣaṇarūpa dakṣiṇadiśākī ora; ki jahāṃ ahaṃlakṣaṇā-
tmakamūlājñānarūpa rāvaṇa viśeṣa karake suśobhita hai; dekha apane
sevakasakhā asādhāraṇa vivekarūpa vibhīṣaṇa se kahate hue ||
iti rāmāyaṇaadhyātmagocare yuddhakāṇḍe rāmacandrasyacandra
darśanavicāravarṇanannāma caturthaprakaraṇaṃ samāptam ||4||
hariḥॐtatsat

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍerāvaṇasya chatra,
mukuṭa, tāṭaṅkapātavarṇanannāma pañcamaṃprakaraṇaṃprārabhyate||
1 | śrīgururuvāca || he saumya ! caturtha prakaraṇa karake kahe
prakāra jaba samyak viśeṣa jñānarūpa rāmajī apane sahacārī
asādhāraṇa vairāgyarūpa lakṣmaṇa bhrātā aru apane sakhā mantrī
 
Annotationen