Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । १८५
दशरथके बिषे में समन्वयकरना, लक्ष्मण को शक्ति लगने के
प्रकरणवत् ।।
इति रामायणअध्यात्मगोचरे युद्धकाण्डे कुम्भकर्णयुद्ध
मरणवर्णनन्नामैकदशमं प्रकरणं समाप्तम् ।। ११ ।।
हरिः ॐ"तत्सत् ॥

अथ रामायणअध्यात्मगोचरे युद्धकाण्डे मेघनाद
वधवर्णनंनामद्वादशमंप्रकरणं प्रारभ्यते ॥
१ ॥ श्रीगुरुरुवाच ।। हे सौम्य ! एकादशमें प्रकरण करके
कहेप्रकार मोहरूप कुम्भकर्ण कि जिसके जगत्व्यापित्व महत्
स्वरूप अरु पराक्रम की अपेक्षा में उस कुम्भकर्ण का कि जिस
को बाल्मीक्यादि महर्षियों ने रावण का भ्राता कहा है; शरीर
विस्तार अरु पराक्रम एक अणु की बराबर भी नहीं, तिस
कुम्भकर्ण को सम्यक् विशेष ज्ञानरूप रामजी ने अपने श्रुति
वाक्यरूप बाणोंकरके गिरादिया अरु सायंकाल का समयहुआ
तब निवृत्तिरूपा रात्रिमुख कि जिस रात्रि में संयमी (योगी )
जागते हैं अरु अज्ञानी सोवते हैं; समय पायके वेदवाक्यरूप
अरु दैवीसंपदारूप जे रामजी की सत्त्व गुणात्मकसेना है सो
युद्धक्रिया से उपराम होय सत्त्वगुणरूप सुवेलाचलकी ओर
फिरी अरु रामजी ने अपनी सेना को श्रमितजान अपनी कृपा-
दृष्टि से अवलोकन किया तब तिस अवलोकनमात्र से ही सर्व
सेना विगतश्रम होय अधिक बलवती होतीहुई । अरु तैसेही
प्रवृत्तिरूपा रात्रिमुख; कि जिसबिषे संयमी (योगी, मुनि )
सोवते हैं अरु अज्ञानी जागते हैं; का समय पाय वेदबाह्य मत-
वाक्यरूप अरु आसुरी संपदारूप रावण की सेना युद्ध क्रियासे
उपराम हो तमोगुणात्मक लङ्काकी ओर फिरी । अरु रामजी
के प्रभावसे रावण की सेना के निशिचर रात्रि दिन क्षय को ही
२४

yuddhakāṇḍa | 185
daśarathake biṣe meṃ samanvayakaranā, lakṣmaṇa ko śakti lagane ke
prakaraṇavat ||
iti rāmāyaṇaadhyātmagocare yuddhakāṇḍe kumbhakarṇayuddha
maraṇavarṇanannāmaikadaśamaṃ prakaraṇaṃ samāptam || 11 ||
hariḥ ॐ"tatsat ||

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍe meghanāda
vadhavarṇanaṃnāmadvādaśamaṃprakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! ekādaśameṃ prakaraṇa karake
kaheprakāra moharūpa kumbhakarṇa ki jisake jagatvyāpitva mahat
svarūpa aru parākrama kī apekṣā meṃ usa kumbhakarṇa kā ki jisa
ko bālmīkyādi maharṣiyoṃ ne rāvaṇa kā bhrātā kahā hai; śarīra
vistāra aru parākrama eka aṇu kī barābara bhī nahīṃ, tisa
kumbhakarṇa ko samyak viśeṣa jñānarūpa rāmajī ne apane śruti
vākyarūpa bāṇoṃkarake girādiyā aru sāyaṃkāla kā samayahuā
taba nivṛttirūpā rātrimukha ki jisa rātri meṃ saṃyamī (yogī )
jāgate haiṃ aru ajñānī sovate haiṃ; samaya pāyake vedavākyarūpa
aru daivīsaṃpadārūpa je rāmajī kī sattva guṇātmakasenā hai so
yuddhakriyā se uparāma hoya sattvaguṇarūpa suvelācalakī ora
phirī aru rāmajī ne apanī senā ko śramitajāna apanī kṛpā-
dṛṣṭi se avalokana kiyā taba tisa avalokanamātra se hī sarva
senā vigataśrama hoya adhika balavatī hotīhuī | aru taisehī
pravṛttirūpā rātrimukha; ki jisabiṣe saṃyamī (yogī, muni )
sovate haiṃ aru ajñānī jāgate haiṃ; kā samaya pāya vedabāhya mata-
vākyarūpa aru āsurī saṃpadārūpa rāvaṇa kī senā yuddha kriyāse
uparāma ho tamoguṇātmaka laṅkākī ora phirī | aru rāmajī
ke prabhāvase rāvaṇa kī senā ke niśicara rātri dina kṣaya ko hī
24
 
Annotationen