Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0046
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४० रामायण अध्यात्मविचार ।
वत्) वोही जानता है कयोंकि वो आनन्द कि जिस आनन्द
करके शेषलोक से ब्रह्मलोक पर्यंत कार्यन्कारणात्म के सर्व आन-
न्दित होते जीवते हैं । "एतस्यैवानन्दस्यान्यानिभूतानि मात्रामुप-
जीवन्ति" । ताते वो ब्रह्मानन्द जिसको संशय विपर्यय से रहित
आत्म साक्षात्कार से अपने आप बिषे प्राप्त होता है सो वाणी
आदिकों का विषय नहीं, जिसको प्रत्यक्ष है सोई जानता है
एतदर्थ वो आनन्द के बल अनुभवगम्य ही है ।
४ ।। हे सौम्य ! उक्त प्रकार जब क्षेत्रज्ञरूप मुमुक्षु राजा
दशरथ को सर्व संशय विपर्यय से रहित ज्ञानमूर्त्ति आत्मसा-
क्षात्कार होता भया तब उस परमानन्द अलौकिक लाभ के हर्ष
में, कि जिस लाभ से परे लाभ कोई नहीं । "आत्मलाभान्न
परं विद्यते" । अपने आपे समेत सर्व लुटाय देता भया । जैसे
महाराज जनक को जब संशय विपर्यय से रहित अपना आप
आत्म साक्षात्कार भया तब भगवान् याज्ञवल्क्य अपने गुरु
सों प्रार्थना किया कि हे भगवन् ! आपने मेरे सर्व संशय को
नाशकर आत्मसाक्षात्कार कराय ब्रह्मानन्द को प्राप्त किया है
तिसके प्रतिपक्षमें आपको निवेदन करनेयोग्य पदार्थ इस ब्रह्मां-
डान्तर्गत कोई भी नहीं तथापि । "सोहंभगवते विदेहान्ददामिमां
चापि सहदास्यायेति" सर्व सामग्री सहित यह विदेह देश का
राज्य अरु सेवाभाव में सकुटुम्बशरीर यह सर्व आपके अर्थ मैं
अर्पण करता हौं तैसे क्षेत्रज्ञरूप मुमुक्षु राजा दशरथ ज्ञानस्वरूप
ब्रह्मानन्द को अपने आप बिषे साक्षात् पाय तिसके हर्ष में कायिक
वाचिक मानसिक तीनों प्रकारके संचित क्रियमाण प्रारब्धरूप
कर्म्मनिधि को 'जोकि फलरूप से जन्मान्तर में भोग्य सामग्री
है, सहित अपने अहं अभिनि वेशरूप आपे के लुटाय देता भया ।
५ ।। हे सौम्य ! जब उक्त महाराज दशरथ को साक्षात्
अपरोक्षज्ञानरूप पुत्र प्रकट भया तब सो ज्ञान अपने शुद्ध आ-
नन्दरूप से सहित अपने भक्ति वैराग्य योगरूप सहचारी

40 rāmāyaṇa adhyātmavicāra |
vat) vohī jānatā hai kayoṃki vo ānanda ki jisa ānanda
karake śeṣaloka se brahmaloka paryaṃta kāryankāraṇātma ke sarva āna-
ndita hote jīvate haiṃ | "etasyaivānandasyānyānibhūtāni mātrāmupa-
jīvanti" | tāte vo brahmānanda jisako saṃśaya viparyaya se rahita
ātma sākṣātkāra se apane āpa biṣe prāpta hotā hai so vāṇī
ādikoṃ kā viṣaya nahīṃ, jisako pratyakṣa hai soī jānatā hai
etadartha vo ānanda ke bala anubhavagamya hī hai |
4 || he saumya ! ukta prakāra jaba kṣetrajñarūpa mumukṣu rājā
daśaratha ko sarva saṃśaya viparyaya se rahita jñānamūrtti ātmasā-
kṣātkāra hotā bhayā taba usa paramānanda alaukika lābha ke harṣa
meṃ, ki jisa lābha se pare lābha koī nahīṃ | "ātmalābhānna
paraṃ vidyate" | apane āpe sameta sarva luṭāya detā bhayā | jaise
mahārāja janaka ko jaba saṃśaya viparyaya se rahita apanā āpa
ātma sākṣātkāra bhayā taba bhagavān yājñavalkya apane guru
soṃ prārthanā kiyā ki he bhagavan ! āpane mere sarva saṃśaya ko
nāśakara ātmasākṣātkāra karāya brahmānanda ko prāpta kiyā hai
tisake pratipakṣameṃ āpako nivedana karaneyogya padārtha isa brahmāṃ-
ḍāntargata koī bhī nahīṃ tathāpi | "sohaṃbhagavate videhāndadāmimāṃ
cāpi sahadāsyāyeti" sarva sāmagrī sahita yaha videha deśa kā
rājya aru sevābhāva meṃ sakuṭumbaśarīra yaha sarva āpake artha maiṃ
arpaṇa karatā hauṃ taise kṣetrajñarūpa mumukṣu rājā daśaratha jñānasvarūpa
brahmānanda ko apane āpa biṣe sākṣāt pāya tisake harṣa meṃ kāyika
vācika mānasika tīnoṃ prakārake saṃcita kriyamāṇa prārabdharūpa
karmmanidhi ko 'joki phalarūpa se janmāntara meṃ bhogya sāmagrī
hai, sahita apane ahaṃ abhini veśarūpa āpe ke luṭāya detā bhayā |
5 || he saumya ! jaba ukta mahārāja daśaratha ko sākṣāt
aparokṣajñānarūpa putra prakaṭa bhayā taba so jñāna apane śuddha ā-
nandarūpa se sahita apane bhakti vairāgya yogarūpa sahacārī
 
Annotationen