Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0045
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ३९
क्षीर को पाय क्षेत्रस्वभाववत् पृथक् पृथक् गुणयुक्त सहवर्त्ती गर्भ
को धारण करती भयीं, अरु दिन प्रति दिन वर्द्धमान जे गर्भ तिस
की भली प्रकार रक्षा करती भयीं । "गर्भ इव सुभृतो गर्भिणीभिः
दिवेदिव इड्यो" । तिस अपनी गर्भ शोभासम्पन्न पटरानियों को
देख साक्षात् अपरोक्षज्ञान होने की अभिलाषा को धारण किये
आनन्द करके युक्त शोभासम्पन्न महाराज जिज्ञासु प्रसन्न विराजता
भया (राजादशरथवत्) तदनन्तर जब परोक्षज्ञानरूप गर्भ को
नव मास गर्भ के व्यतीत भये तब साक्षात्कार रूप प्रादुर्भाव होता
भया । अर्थात् आचार्य्य द्वारा श्रुति के तत्त्वमस्यादि महावाक्यों
के श्रवण से प्रथम परोक्षज्ञान होताहै अर्थात् तत्त्वमस्यादि वावय
श्रवण से जिज्ञासु जानता है कि मुझको श्रुति ब्रह्मबोधन करती
है ताते "अहं ब्रह्मास्मि" मैं ब्रह्म हूं परन्तु अन्यकर्मी उपासक
भेदवादियों करके अनेक ब्रह्म श्रवण होने से अपने को ब्रह्म
सुने हुए भी पूर्वाध्यासवश असंभावना विपरीत भावना क्वचित्
स्फूर्ण होती है, तिसकी जब मनन अध्यासन करके अशेष
निवृत्ति होती है, तब श्रवण किया जो ब्रह्मरूप अपना आप
तिसको साक्षात् अनुभव करता है । ताते प्रथम तत्त्वमस्यादि
वाक्य श्रवण से परोक्षज्ञान होता है । तिसके अनन्तर जब नव
मास स्थानापन्न जे पांचज्ञानेन्द्रियाँ अरु अन्तःकरण चतुष्टय
कि जिनको श्रुति ने उपासना प्रसंग में । "चक्षुर्वै ब्रह्मेति"
"श्रोत्रं वै ब्रह्मेति" "वाग्वै ब्रह्मेति" "मनो ब्रह्मेति" "विज्ञानं
ब्रह्मेति" "प्राणो वै ब्रह्मेति" "हृदयं वै ब्रह्मेति" इत्यादि प्रकार
अध्यारोप मात्र ब्रह्म करके प्रतिपादन किया है, तिन विषयक
ब्रह्मभाव (भृगुवत्) बारम्बार मनन अध्यास करने से जब
अशेष निवृत्त होता है तब जो आचार्थ से श्रवण किया है अपने
आपको ब्रह्मरूपत्व, सो ज्ञानस्वरूप आत्मा अपना आप हस्ता-
मलकवत् साक्षात् प्रादुर्भाव होता है, तब उस क्षेत्रज्ञरूप राजा
दशरथ को जिस आनन्द की प्राप्ति होती भयी तिसको (भृगु-

bālakāṇḍa | 39
kṣīra ko pāya kṣetrasvabhāvavat pṛthak pṛthak guṇayukta sahavarttī garbha
ko dhāraṇa karatī bhayīṃ, aru dina prati dina varddhamāna je garbha tisa
kī bhalī prakāra rakṣā karatī bhayīṃ | "garbha iva subhṛto garbhiṇībhiḥ
divediva iḍyo" | tisa apanī garbha śobhāsampanna paṭarāniyoṃ ko
dekha sākṣāt aparokṣajñāna hone kī abhilāṣā ko dhāraṇa kiye
ānanda karake yukta śobhāsampanna mahārāja jijñāsu prasanna virājatā
bhayā (rājādaśarathavat) tadanantara jaba parokṣajñānarūpa garbha ko
nava māsa garbha ke vyatīta bhaye taba sākṣātkāra rūpa prādurbhāva hotā
bhayā | arthāt ācāryya dvārā śruti ke tattvamasyādi mahāvākyoṃ
ke śravaṇa se prathama parokṣajñāna hotāhai arthāt tattvamasyādi vāvaya
śravaṇa se jijñāsu jānatā hai ki mujhako śruti brahmabodhana karatī
hai tāte "ahaṃ brahmāsmi" maiṃ brahma hūṃ parantu anyakarmī upāsaka
bhedavādiyoṃ karake aneka brahma śravaṇa hone se apane ko brahma
sune hue bhī pūrvādhyāsavaśa asaṃbhāvanā viparīta bhāvanā kvacit
sphūrṇa hotī hai, tisakī jaba manana adhyāsana karake aśeṣa
nivṛtti hotī hai, taba śravaṇa kiyā jo brahmarūpa apanā āpa
tisako sākṣāt anubhava karatā hai | tāte prathama tattvamasyādi
vākya śravaṇa se parokṣajñāna hotā hai | tisake anantara jaba nava
māsa sthānāpanna je pāṃcajñānendriyāṁ aru antaḥkaraṇa catuṣṭaya
ki jinako śruti ne upāsanā prasaṃga meṃ | "cakṣurvai brahmeti"
"śrotraṃ vai brahmeti" "vāgvai brahmeti" "mano brahmeti" "vijñānaṃ
brahmeti" "prāṇo vai brahmeti" "hṛdayaṃ vai brahmeti" ityādi prakāra
adhyāropa mātra brahma karake pratipādana kiyā hai, tina viṣayaka
brahmabhāva (bhṛguvat) bārambāra manana adhyāsa karane se jaba
aśeṣa nivṛtta hotā hai taba jo ācārtha se śravaṇa kiyā hai apane
āpako brahmarūpatva, so jñānasvarūpa ātmā apanā āpa hastā-
malakavat sākṣāt prādurbhāva hotā hai, taba usa kṣetrajñarūpa rājā
daśaratha ko jisa ānanda kī prāpti hotī bhayī tisako (bhṛgu-
 
Annotationen